________________
व्याश्रयमहाकाव्ये
मूलराजः
चित्तैकाग्र्येषु । सत्ये सत्यवादे । पर्शन्यां षण्णां दर्शनानां मतानां
जैनादिशास्त्राणां समाहारे । षडङ्ग्यां षण्णामङ्गानां शिक्षाकल्पव्याकरणनिरुक्तिज्योतिषच्छन्दसां समाहारे । सर्वत्र विषयसप्तमी ॥
स्मृतिगुण्ट् श्रुतिगुष्ठास्त्रगुण्शन्दगुण्ट् सुवण सदा ।
नक्षत्रगुण्ट पाडण्यगुण्यटकज्ञोत्र को न हि ॥ ६६ ॥ ६६. अत्र पुरे सदा स्मृतीधर्मशास्त्राणि कण्ठस्थत्वाद्गुणयति विपि स्मृतिगुण को नरो नास्ति किं तु सर्वोप्यस्ति । एवं सर्वैविशेषणैर्योजना कार्या । श्रुतीति । श्रुतिर्वेदः । शास्त्रेति शास्त्राणि । इदंश्लोकनिर्दिष्टस्मृ. त्यादिव्यतिरिक्तानि छन्दोलंकारनाटकादीनि । शव्देति शब्दशब्देन व्याकरणं नाममाला चोपलक्ष्यते । सुष्टु वणति शब्दायते सुवण् । मधुरध्वनिरित्यर्थः । नक्षत्रेति नक्षत्रशब्देन नक्षत्रवाचकं ज्योतिःशास्त्रमुच्यते । तणयति नक्षत्रगण् । ज्योतिःशास्त्रविदित्यर्थः । षाड्गुण्येति । संधिविग्रह. यानासनद्वैधीभावसंश्रयाख्याः षड्गुणाः स्वार्थे "भेषजादिभ्य ष्टयण" [७.२.१५५. ] इति टयणि पाडण्यं पाहुण्यप्रतिपादकं नीतिशास्लम् । पण्णां दर्शनानां तर्काः षट्रास्तान जानाति षटर्कबः ।।
पिकवत्पश्चमकण्ट्नु षड्डरण्मु शिखण्डिवत् ।
कुङ्खिच मध्यममाङ्गु रज्येद्गायत्सु कोत्र न ॥ ६७॥ ६७. अत्र पुरे गायत्सु गायनेषु विषये को न रज्येत्को न रागं कुर्यात् । यतः किंभूतेषु । पिकवत्पञ्चमकण्ट्स यथा पिकाः कोकिलाः पक्षमस्वरं कणन्त्येवं पञ्चमं पञ्चमस्वरं कणसूचारयत्सु । तथा शिख
१ सी चमं क. २ सी ध्यमं प्रा. १५] गुण्ट को. २.बी शब्दे'. ३ एफ वण्ट् म. ४ डी तिषशा. ५ सी डी भ्यष्टण्. ६ सी डी ति पा. ७ सी डी समुच्यते प.