________________
प्रथमः सर्गः ।
पदार्थ स्तनाद्यापश्यँल्लोको निषेवते ।
अत्र त्रैलोक्यसम्राजं हरिपूज्यं ज्वलद्दघुतिम् ॥ ६४ ॥
६४. अत्र पुरे पदार्थ यौवनसंपदादिकं ह्यस्तनं कल्ये भवमद्य वर्तमानेह्नयपश्यन् सन् लोकस्त्रैलोक्यसम्राजं त्रिजगत्स्वामिनं श्रीमदर्हन्तं निषेवतेनित्यरूपं संसारं भावयंस्तदुच्छेदायाराधयति । किंभूतम् । हरिपूज्यं शक्रार्च्य ज्वलयतिं स्फुरत्कान्तिम् । योपि लोको ह्यस्तनं पदार्थ धनादि चौराद्यपहृतत्वेनाद्यापश्यनंं स्यात्स तत्प्राप्त्यर्थ ज्वलद्युतिं स्फुरत्तेजसमत एव हरिपूज्यं विष्णुमिवार्च्य त्रैलोक्यसम्राजं महाराजं निषेवत इत्युक्तिः ।।
मन्दं ह्मलत् । स्त्रैणम्ह्मालयेत् । असंहुवानः । आत्मानन्हुते । पदार्थं ह्यस्तनेम् । ह्यस्तनय्यद्य । स्वैरं ह्वलत् । कुलव्ह्वालयति । निर्मातुं ह्रत्तिम् । हतिल्हादित । इत्यत्र “मनयवे” [१५] इत्यादिनानुस्वारानुनासिकौ स्वौ पर्यायेण ॥ मादिपर इति किम् । सम्राजं हरि ॥ ह इति किम् । पूज्यं ज्वलत् ॥
[१०] १.३.१६. ]
४५
सम्राजम् । इत्यत्र “सम्राट् ” [१६] इति मस्यानुस्वाराभावो निपात्यते ॥ माझ् शौर्यवृत्तौ प्राङ्छास्त्रे प्राङ्गमे प्राङ् समाधिषु ।
प्राङ् सत्ये प्राङ् षडृर्शन्यां प्राङ् षडङ्ग्यामितो जनः ॥६५॥
६५. अस्मिन् “आद्यादिभ्यस्तस्” [७.२.८४.] इति तसि इतोस्मि - म्पुरे जनः शौर्यवृत्तौ प्राङ् प्रथमोस्ति । एवमप्रेतना अपि प्राङ्शब्दा योज्याः । शास्त्रे कार्यकारणयोरभेदाच्छास्त्रशब्देन तत्परिज्ञानमुच्यते तत्र । एवं षडेर्शनीषडङ्गीशब्दाभ्यामपि । शम इन्द्रियजये । समाधिषु
१ एफ् 'क्यसाम्रा'.
१ एफ् 'न् सन् त. मनयादि ं. ५ बी 'डूर्शिनी.
२ एफू 'नाय ।. ३ एफ् बलेत्या ४ एफू न