________________
२६०
व्याश्रयमहाकाव्ये
[ मूलराज : ]
स्थितं पादं तिरः कृत्वा तिरस्कृतगिरिं गजम् । तिरः कृतारिः सोध्यास्व तिरस्कृत्वा रविं त्विषा ।। ८६ ।।
८६. तिरः कृता अन्तर्हिता जिता अरयो येन से तथा स मूलराजत्विषा तेजसा कृत्वा रविं तिरस्कृत्वान्तर्धाय विजित्यातितेजस्वीभूयेत्यर्थः । गजमध्यास्त । कीदृशम्। तिरस्कृतगिरिमौन्नत्येन पराभूताद्रिम् । यदि शैलादप्युन्नतो गजस्तर्हि कथं वमध्यास्तेत्याह । यतः पादं तिरःकृत्वा तिरश्चीनं विधायाधोवनम्येत्यर्थः । स्थितं निश्चलीभूतम् । गजो हि पाश्चात्ययोः पादयोर्मध्ये येन केनाप्यारुह्यते । तमसावधोवनमयति । तिरस्कृत्वा रविं त्विषा तिरस्कृतगिरिं गजं सोध्यास्तेत्यनेन यथा रविर्गिरिमुदयाचलमारोहति तथायं गजमिति व्यज्यते ॥
3
तिरस्कृत तिरःकृत । इत्यत्र " तिरसो वा " [२] इति वा सः ॥ गतेरिति किम् । तिरः कृत्वा ॥ अगतेरप्यन्तर्द्धाविच्छत्यन्यः । तिरस्कृत्वा ॥
पुंस्फाल्गुनः स पुंस्पाता मचपुंस्करिणस्तदा । शिरस्पदमलंचक्रे पुंस्त्वद्विभिरधस्पदुम् ॥ ८७ ॥
८७. स मूलराजस्तदा यात्राकाले मत्तो मदोत्कटः पुमान्पौरुषोपेतश्च यः करी तस्य शिरस्पदं कुम्भस्थलस्थानमलंचक्रे । कीदृक् । पुंस्सु पौरुषोपेतेषु फाल्गुन इवार्जुन इव पुंस्फाल्गुनोत एव पुंस्पाता पुरुषाणां रक्षकः । तथा पुंस्खङ्गिभिः पौरुषोपेतखङ्गधरैश्वाधस्पदं इस्तिनोर्धस्थानमलंचक्रे । करीन्द्रो हि राज्ञाध्यासितः परप्रवेशनिवारणाय खड्गिभिरथः परिचार्यत इति स्थितिः ।।
१ सी रवि
१ सी समू. २ए 'यो पा. ३ ए सी येना के ४ ए सी र कृत्वा . डी रः कृत्वा . ५ डी पुंस्पा. ६ वी धःस्था ७ बी 'रिवार्य'.