________________
२५९
[हे. २.३.१.] तृतीयः सर्गः।
पुरस्खेलिपुरस्पातिपुरस्फकैः स तैर्विभान् । नमः करोति स्म महालक्ष्म्यै भक्ति पुरस्कृतः ।। ८५ ॥ ८५. महालक्ष्म्यै नमः करोति स्म । नमःशब्दमुच्चारितवाननाम वा । इष्टदेवताप्रणामपूर्व हि यात्रा क्रियत इति स्थितिः । कीदृवसन् । भक्तिपुरस्कृतो बहुमानेन प्रेरितस्तथा तैर्गोदग्रामादिभोक्तभिरन्यैश्च नृपैविभान् । यतः पुरस्खेलिपुरस्पातिपुरस्ककैः । कैश्चित्पुरस्खेलिभिः प्रसादपात्रत्वादने क्रीडनशीलैः कैश्चिच्च पुरस्पातिभिर्भक्त्यतिशयख्यापनायाने लुठद्भिः कैश्चित पुरस्फकैविनयानीचैर्गच्छद्धिः ।।
भावां स्थास्यावः । वयं भास्यामः । वेश्यहम् । वयं घूमः । इत्यत्र "अविशे. पणे" [१२२] इत्यादिनासदो द्वावेकश्वार्थो वा बहुवत् ॥
फल्गुन्यौ फल्गुनीषु । प्रोष्ठपदे प्रोष्टपदोसु । इत्यत्र “फल्गुनी" [१२३] इत्यादिना द्वाषयों बहुबहा ॥
जय खम् । यूयमेधध्वम् । युवामध्यौं । यूयं गृहाः । इत्यत्र "गुरावेक" [१२५) इति द्वावेकवार्थो बहुवद्वा ॥ दाराः । गृहाः । देशमश्मकान् । गोदौ ग्रामम् । खलतिकं वनानि इस्यत्र सर्वलिङ्गसंख्ये वस्तुनि स्याद्वादमनुपतति मुल्योपचरितार्थानुपातिनि च शब्दात्मनि रूढितखत्तलिङ्गसंख्योपादानव्यवस्थानुसतंब्या ॥
पंष्ठः पादः समर्थितः ॥ नमस्कृत्य । पुरस्कृतः । पुरस्लेलि । पुरस्पाति । पुरस्फः । इत्यत्र "नमस्परसोः" [२] इत्यादिना सः ॥ गोरिति किम् । नमः करोति । अत्र नमः शब्दान्तरं न त्वत्ययमिति । नमःशब्दस्य कृयोगे विकल्पेन गतिसंज्ञाविधानाद्वा ॥
......
१एफ °क्तिभरपु.२ एफ॥ ८५ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां शम्दानुशासनद्याश्रयमहाकाव्ये षष्ठपादममर्थितः। समाप्तः ।
१एफ या. २ सी 'नेव प्रे. ३सी दाष्टपदासु. ४ ए लिजयसं. ५ सी डी इति ष. ६ सी डी 'तः इति षष्ठः पादः समाप्तः ॥ ७ सी स्कृतः ।