________________
३४२ व्याश्रयमहाकाव्ये
[मूलराजः] यतो गृध्राल्या दूरदृक्पक्षिश्रेण्या का गृध्रालेर्वाहुल्येनान्योन्यं सान्द्रत्वादजिनं चर्म च्छन्नं परिहितं यया सेव । यस्याः पतिर्न स्यात्सैव सजिनं परिधचे । कीदृश्या गृध्राल्या । उच्चैरत्यर्थ मांसमिष्टं यस्यास्तया । तथा शोणितमिष्टं यस्यास्तया । अत एवोपरिष्टात्सैन्यस्योपरि बहु यातं भ्रमणं यस्यास्तया ॥
मांसेष्टया शोणितेष्टया । इत्यत्र "अनाच्छाद" [७] इत्यादिना वा डीः ॥ मनाच्छादग्रहणं किम् । अजिनच्छन्ना ॥ जात्यादेरिति किम् । बहुयातया ॥
नष्टपती विष्टत्पतिः । इत्यत्र “पत्युनः" [८] इति वा डीरन्तस्य नश्च । परिधिमती देवतोस्रपनी ग्रुपतिरभूद्भवमालहक्सपत्नी । अतिपतयो या न जातु पूर्व ता राज्ञां पल्योतिपन्य आसन् ६६
६६. उसपन्युस्राणां किरणानां पतिः स्वामिनी युपवियोमस्वामिनी देवतार्कलक्षणाभूत् । कीदृक् । परिधिमती परिवेषान्विता । तथा समानः पतिरस्याः समानस्य पतिरिति वा सपत्नी भवभालशो रुद्रललाटाक्ष्णः सपत्नी लक्षणया सदृशी पिङ्गातिसंतापिका च । रविहि परिधिमान्पिङ्गोतिसन्तापकश्चारिष्टाय स्यात् । तां या राज्ञां पन्यो भार्या जातु कदाचिदप्यतिपँतयो भर्तारमतिक्रान्ता नासन्कुलाङ्गनात्वेन याः पविच्छन्दोनुवर्तिन्य आसन्नित्यर्थः । वा अतिपन्यो भारमतिकान्ता दुर्विनीता आसन् । एतदप्यरिष्टम् ॥
उम्रपनी धुपतिः । इत्यत्र “सादेः" [१९] इति वा ही श्वान्तादेशः ॥ मुख्यादित्येष । अतिपतयः ॥ गौणादपि केचित् । अतिपन्यः ॥
सपनी । इत्यत्र "सपन्यादौ" [५०] इति तीनश्चान्तादेशः ॥ पम्पः । इत्यत्र "उढायाम्" [५१] इति डोनवान्तादेशः ॥
१५ सी डी ा घृधा'. २ ए सी डी यथा से'. ३ सी डी न्योनस्वा, ४ सी दशा रु. ५ वी का वा । र. ६ बी या रा. ७५ सी पदयो.