________________
है. २.३.६३.] चतुर्थः सर्गः।
२९९ रीटिनोर्जुनतुल्यस्य सोपि च विकर्तनाभः शौर्यप्रतापादिगुणैरादित्यसमः । भवति घुत्तमानामुत्तमेष्वनुरागः ॥
तदेवं मूलराजागमकारणजिज्ञासया स्वव्यापारण उक्तेपि राशि स्वागमकारणमवदति स्वयमेवं वितांगमकारणानि पृच्छन्सामोत्या परिहरंश्च वृत्तदशकमाह । ऋगयनपटनेन दुर्णसंस्तैः प्रवणान्तर्वणनिर्वणोषितैः किम् । चलितोसि मृषा द्विजेब्रुवाणेराम्रवणेक्षुवणानि नः खनद्भिः ॥ ३ ॥ ____३. तैहायुपद्रुतैर्मृषा ब्रुवाणैर्निरपराधा वयं प्राहारिणोपद्रुता इत्यलोकवादिभिः सद्धिर्द्विजैः किं चलितोसि चलन्प्रयुक्तस्त्वं तेन तेत्रागम इत्यर्थः । इदं चागमकारणं मृषा ब्रुवाणैरिति विशेषणेनैवायुक्तमिति परिहृतम् । नन्वमी कमपराधं चक्रुर्यन्मृषा ब्रुवाणा उच्यन्त इत्याह । प्रवणान्तर्वणनिर्वणनामानि यानि वनानि । यद्वा । प्रकृष्टानि वनानि प्रवणानि । अन्तर्मध्ये वनान्यन्तर्वणानि । निश्चितानि वनानि निर्व. णानि । द्वन्द्वे तेषूषितैः स्थितैः सद्धिनास्माकमानवणेक्षुवणानि खनदिः । यत ऋगयनपठनेन ऋचः सामिधेन्यः । यकाभिः समिधोमावाधीयन्ते । तासामयनमृगयनं वैदिको ग्रन्थस्तत्पाठेन दुर्णसैविकृतना. सिकैः । अनेन द्विजानामग्नौ समिदाधानं सूचितम् । तत्रावश्यमृगयनपाठात् । ऋगयनपाठेन पलाशाश्वत्थप्रायस्यैव समिधोमावाधीयन्त इति श्रुतिरित्येते पलाशप्रायस्यैव समिध ऋगयनपठनेनानौ जुहति । परं तत्प्रसङ्गेनास्मदाम्रवणेावणानि खनन्तीत्येतेपराधिन इत्यर्थः ।।
१सी क्रमन.
--.-..--
१ए सी डी नस्य. २ बी पारेण उ'. ३ बी व वितर्य वि. ४ ए सी डी वर्णानि. ५वी मिवामा ६५ स्यैवं स.