________________
घ्याश्रयमहाकाव्ये चतुर्थः सर्गः।
अवतीर्णमथापगावनान्तर्नरनाथं कषणक्षमं रिपूणाम् । इनि नीतिमणवाक्यपुष्णनगृगादाहरिपोरुपेत्य दूतः ॥१॥
१. अथ सैन्यावासनानन्तरं रिपूणां कषणक्षमं विनाशनसमर्थमत एवाभिपगननापगावनान्तजम्बूमालीवनमध्येवतीर्णमावासितं नरनाथं मूलगजमुपेत्य प्राहारर्दृत इति वक्ष्यमाणमगृणादवदन् । कीडक्सन् । नीति न्यायं प्रपुष्णन्वर्धयनीतिशास्त्रोक्तानुसारेणेत्यर्थः । तथावृक्णाविच्छिन्नाप्रतिहता वाग् यस्य सः । सर्गेत्रोपच्छन्दसिकं छन्दः ।।
तदेवाष्टादशभिवृत्तैर्विवक्षुर्दूतः स्वामिनः स्वस्य च नामसंकीर्तनपूर्व खव्यापारणकारणमाह । तव शौर्यकिरीटिनो रसेनाविरलेनागमकारणं बुभुत्सुः । नयवर्जनकर्शनादिशन्मां गुणसं ग्राहरिपुर्विकर्तनाभः ॥ २ ॥
२. नयं न्यायं वर्जयन्ति । "रम्पादिभ्यः कर्तरि" [५. ३. १२७ ] इत्यने नयवर्जनान्कर्शयति तनूकरोति यस्तस्य संबोधनं हे नयवर्जनकर्शनान्यायिनिग्राहिन्नविरलेन सान्द्रेण रसेनानुरागेण तवागमकारणमागमनहेतुं बुभुत्सु तुकामो ग्राहरिपुर्दुणसं Pणसाभिधं मामादिशत् प्रेषितवानित्यर्थः । यतः शौर्यकिरीटिनः शौर्येणोपलक्षकत्वात्प्रतापादिना च कि
-
१डीतः ग्राहा'.
१बी वासान'. २ ए सी न्दसकं. ३ ए सी सी भ्यः कीर्त. ५ ए सी लेण सा. ६ वी क्षणावा.
यति । र. ४ ए