________________
[६० २.३.६२. ]
तृतीयः सर्गः ।
विपूति । इत्यत्र “निर्दुः सु” [ ५६ ] इत्यादिना षः ॥ समसूतीतिनामग्रहणाद्धातोर्वैरूप्ये च न स्यात् । निःसमित । निःसूत ॥ अन्ये तु समसूत्योर्धात्वोरेवेच्छन्ति । तन्मते निःषमित निःषूतेत्यादावेव स्यात् ॥
1
२९७
निःपुस । दुःषुस । सुषुप्त । विषुप्त । इत्यत्र "अवः स्वपः " [ ५७ ] इति षः ॥ अब इति किम् । सुस्वमः ॥
प्रादुः स्युः । विष्यात् । प्रादुःषत् । विषन् । इत्यत्र " प्रादुः " [ ५८ ] इत्यादिना चः ॥
पिस्स्यमानः । इत्यत्र “न स्स:" [ ५९ ] इति न षः ॥ सेसिच्यमानः । इत्यत्र " सिचो यहि" [६०] इति न पः ॥ अभिसेधितुमनाः । इत्यत्र “ गतौ सेधः " [ ६१] इति न चः ॥
अभिसोष्यते । गङ्गासुसुः । इत्यत्र “सुराः स्यसनि” [६२ ] इति न षः । वसन्ततिलका छन्दः ॥
॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनध्यायवृत्तौ तृतीयः सर्गः समर्थितः ॥
॥ प्रन्थ ११५८ ॥ अं २२ ॥
१ ए सी डी मूति २ डो निःसू. ३ ए सी मितः । निः. ४ प सी डी सूतः। अ ५ ए सी डी निःषू. ६ ए सीडी अतिसे
७ वी 'ष्यन्ते ।
ग.
एसी ष्यपले ९ वी अ २७ ॥
३८