________________
६२० व्याश्रयमहाकाव्ये
[भीमराजः] यस्तवारिररियर्ति तमेषोर्यर्ति तांस्त्वदुदयं न य ईपुः । ताजहार विदुधाव चखानादिद्युतन्परिजगुर्य इह त्वाम् ॥५६॥
५६. यस्तवारिस्तमेप सिन्धुपतिररियर्त्यत्यर्थं गच्छति त्वदरि मित्रीकगेतीत्यर्थः । तथा येन्यायिनश्चरटाद्यास्त्वदुदयं तवोन्नतिं स्वविनाशाशङ्कया नेपुस्तानति । तथा तांस्त्वन्मित्रादीनसौ जहार सर्वस्वापहारेणालुण्टयद्विद्रुधावतस्ततो व्यक्षिपञ्चखान व्यदारयत् । य इह सिन्धुदेशे त्वां परिजगुर्गुणग्रहणेनाकीर्तयन्नत एवादिद्युतन्प्रकटीचक्रुः ।।
देहि । अवधेहि । इत्यत्र “हौ दः" [ ३ ] इत्येन्न चायं द्विः ॥ न च द्विरिस्युक्तः कृतमपि द्वित्वं निवर्तते । तेन यङ्लुप्यपि देहीति स्यात् ॥ दिग्ये । अन्न "देर्दिगिः" [३२] इत्यादिना दिग्यादेशः ॥ अपीप्यत् । इत्यत्रं "हे पिवः पीप्य्" [ ३३ ] इति पीप्य् ॥ प्रजिषाय । निर्धासु । इत्यत्र "अडे हि" [३४] इत्यादिना मूलहस्य घः॥ मक इति किम् । प्राजीहयत् ॥ जिगीषति । जिगाय । इत्यत्र "जेर्गि:" [३५] इत्यादिना गिः ॥ चिकीर्षु निश्चिचीपति । अपचिकाय निश्चिचाय । इत्यत्र "चेः किर्वा" [३६] इति वा किः ॥
हशेष । उवोष । इयर्ति । इत्यत्र "पूर्वस्य" [ ३७ ] इत्यादिना-इयुवौ ॥ अर्तेर्यक्लुपि द्विवे पूर्वस्याकारे "रिरौ च लुपि" [४.१.५६ ] इति रिरी-आगमे तदिवर्णस्य चेयभावे सति अरियति । एक त्वत्रेयं नेच्छन्ति । अति । तन्मत
१ एरियर्ल्स. २ ए दिर्धा'. ३ईसी व्यक्षेप. ४ सी दे पि. ५ए पीप्य ॥ ६बी प्रतिजि. ७डी 'ना पूर्वह. ८बी कीर्षु नि. ९सी वा दिः ॥ १. सी त्याका. ११ बी चेयमा १२ डी पति