________________
१७६
द्याश्रयमहाकाव्ये
[ मूलराजः ]
तथोप्रदोषि प्रचण्डबाहुपराक्रमेत एवासनि पीठेनासीने सदा शत्रूना - स्कन्दति चेत्यर्थः । मास्मायं छलास्कन्दनेन मामुपद्रवदित्यस्माद्विभ्यद्विभीषणः कुत्राप्यवस्थितिं न बभ्रातीत्यहं संभावयामीत्यर्थः ॥
दुष्टो हृदा क्ष्माहृदयस्य शल्यं पदार्थपादेन स रावणोनः । उन्नां निधेरप्युदकैररोध्यः प्रियासृजोसावपृणद्वि डस्ना ॥ ६७ ॥
२
६७. स प्रसिद्धोसौ प्राहारिः प्रियमसृग् रुधिरं येषां तान् राक्षसान् द्विडस्ना शत्रुरक्तेनापृणदप्रीणयत् । कीदृक् । हृदा चेतसा दुष्टो मायावी । अत एव क्ष्माया हृदयं चित्तमेव हृदयं वक्षस्तस्य शल्यमिव शल्यं लोकानां हृदये निविष्टः शल्यमिव व्यथाकारीत्यर्थः । तथा स्वाभाविकबलेन विद्याबलेन चोद्रां जलानां निधेः समुद्रस्योदकैरप्यरोध्यो रोद्धुमशक्योत एव पढ़ा चतुर्थभागेनार्धपादेनाष्टमभागेन वा रावणादूनो हीनो रावणोनः । सापेक्षत्वेपि गमकत्वात्समासः । रार्वणतुल्य इत्यर्थः । सोप्येवंविधः ॥
I
लुलयकृत्युच्छकृति द्विडैभे ननुच्चदन्ते यमदद्भिरः । समद्ययूषेण तु रक्तयूष्णा यक्नापशनामदयत्पिशाचीः ।। ६८ ।।
و
६८. स ग्राह्रिपू रक्तयूष्णा रुधिररसेन मद्ययूषेण नु सुगरसेनेव तथापगतं निर्गतं शकृद्विष्ठा यस्मात्तेन यक्का कालखण्डेन पिशाचीर्व्यन्तरीविशेषानमदयन्मत्तीचक्रे । यतो यमदद्भिरतिरौद्रत्वात् शत्रूणां मृत्युहेतुत्वाच्चान्तकदन्ततुल्यैरखैः कृत्वोच्चद्न्त उन्नतदशने द्विडैभे शत्रूणां गजौघे नैन्प्रहरन् । अत एव किंभूते द्विडैभे । लुलत्तीव्रप्रहारवशात्पतद्यकृत्कालेयं यस्य तस्मिन् । तथा भयेनोद्गतं शकृद्विष्ठा यस्य त४ एफ् 'महाभा
१ एफ् स्माद्विभी. २ सी ६७ प्र° ३ एफू 'तुर्भागे ५ एफू 'मासेरा ६ सी 'वणेतु' डी 'वणेन तु . ७ बी सेणम. ८ एफू 'ल्यैः शनैः. ९ सी उकृत डी उच्चैः कृत. १० एफू मन्दर
•