________________
[० २.१.१९.]
द्वितीयः सर्गः ।
१७७
स्मिन् । शत्रुसैन्यानि हत्वा तेषां रक्तेन मांसेन च कृत्वासौ पिशाचीरपोषयदित्यर्थः । लुलदित्यत्र लुडो धातोर्नफिडादित्वात् [ २.३.१०४] डस्ब लः । लुलिति धारयन्तरं के चित् ॥
गिरी स्फुरन्नासिकया न्यकार्षीभसीतदृष्टिं द्विपदीः सृजन्तम् । वैयाघ्रपथं द्विपदीय बुद्धिं तीर्थे पदां स द्विपदाममित्रः ।। ६९ ।।
६९. स प्राहरिपुर्व्याघ्रस्येव पादावस्य व्याघ्रपान्मुनिस्तस्य वृद्धमपत्यं गर्गादित्वाद्यञि [६.१.४२] वैयाघ्रपद्यं मुनिं स्फुरन्त्यवज्ञया मुटन्ती नासिका यस्यां तया गिरा दुर्वाक्येन न्यकार्षीन्निर्भत्सितवान् । ननु वैयाघ्रपद्येनापि कायस्य वाचो मनसो वा तदनभीष्टकुव्यापारेणायमपराद्धो भविष्यति । नेत्याह । महायोगित्वान्नसि नासिकायामिते प्राप्ते दृष्टी यस्य तमितदृष्टिम् । एतेनास्यै कायकुव्यापारनिवृत्तिरुक्ता । तथा द्वौ पादौ यासु ता द्विपदीर्गाथाविशेषान् सृजन्तं कुर्वन्तम् । एतेन वचः कुव्यापारनिवृत्तिरुक्ता । तथा द्वौ पादौ यस्यासौ द्विपान्मनुष्यस्तस्मै हिता द्विपदीया सा बुद्धिश्वेतोवृत्तिर्यस्य तम् । एतेन मैन:शुद्धिरुक्ता । तार्ह किमित्यैतं न्यकार्षीदित्याह । यतस्तीर्थे प्रभासादिपुण्यक्षेत्रे विषये पदां पद्यमानं गच्छन्तं जनमुपदेशदानेन प्रयुजनानां णिग् । क्विप् । द्विपदामुक्तासाधारणविशेषणान्मुनीनाममित्रः शत्रुः ॥ द्विपात्सु दुष्टेनुपपादुकेस्मिन्हत्तानि विभ्रत्यतिगूढपान्दि । लोकाच्चतुष्पाद्यति चैकपादितादप्यपाद्येत कथं न धर्मः ॥७०॥
७०. धर्मः कथं नापाद्येत । अत्र पादसमानार्थः पाच्छब्दः । अवि
1
१ सी डी एफू रा स्फर २ एफू पदी स..
१ ए बी सी एफ तो ऋफि. २ एफ् °नि स्फर . ३ एफ् मुदन्ती. ४ बीस्य कु . ५ सी डी मतेः . ६ बी त्येवं न्य' एफ 'त्येनं न्य. एफ 'जानां. ८ बी एफ णिच् । ९ए मित्रं श १० सी डी ७० क
२३
७