________________
[है० २.१.९९.] द्वितीयः सर्गः ।।
१७५ मान् मारुतिस्तयोस्तुल्या "न नृ"[७.१.१०८] इत्यादिना कनिषेधे गरुत्मद्धनुमन्तो गरुडहनुमदादिरूपकालंकृता इत्यर्थः । ये ध्वजास्तेषामहें योग्येनेककोटीप्रभुमहेभ्याधिष्ठितहHरम्यत्वात् । यद्वा । गरुत्मद्धनुमन्तौ ध्वजौ चिह्ने ययोस्तो गरुत्मद्धनुमद्धजौ वासुदेवार्जुनौ तयोरहें वासयोग्ये । वामनस्थल्यां हि वासुदेवार्जुनावुषितावभूताम् । चौराहि दुर्गपहयादिस्थान एव वसन्त्ययं तु तथाभूतोपि बलिष्ठत्वेन सर्वथाकुतोभयत्वान्महद्धिके पुर एव स्वेच्छया वसतीत्यर्थः । अतश्च महोपन्यायित्वाद्भानुमतीशकल्पो भानुमत्या ईशो भर्ता दुर्योधनस्तत्तुल्यः । सोपि यवमत्कराणां महापुरुषत्वाद्यवाकारमुप्रशस्तलक्षणान्वितहस्तानां मुनीनामुपशमेन मुनितुल्यानां पाण्डवानां गोहृद् द्यूतच्छलेन भूमेरपहर्ता सन् गरुत्मद्धनुमद्धृजाहे पुरे गजपुर उवास ॥
राजन्वती । इति "राजन्वान्सुराज्ञि" [२८] इति निपात्यम् ॥ सुराज्ञीति किम् । राजवतीम् ॥
ऊर्मिमत् । दल्मिमान् । भूमिमान् । कृमिमान् । यवमत् । गरुत्मत् । ककु. मत् । माहिष्मती । हनुमत् । भानुमती । इत्यत्र वस्य "नोर्यादिभ्यः" [९९] इति निषेधः ॥ निशास्ववस्कन्दिनि निश्यशायिन्यासन्यनासीन इहोग्रदोषि । मासार्धमासेन स आसनाय मन्येनुजो विंशतिदोण इच्छेत् ॥६६॥
६६. इह पाहरिपो सति मन्ये स शौर्यादिगुणैः प्रसिद्धो विंशतिदोष्णो रावणस्यानुजो बिभीषणोर्धमासेन मासा मासेन वासनायोपवे. शनायेच्छेत् । यतः कीदृशीह । निशाखवस्कन्दिनि घाटीप्रदे छलपर इत्यर्थः । तथा निश्यपि । अपियः । अशायिनि सदोबत इत्यर्थः ।
१ एफ त एव म. २ डी एफ हान्या. ३ एफ नस्तेन तुल्यः. ४ एफ 'ती रा. ५ए । मा. ६ एसीडी मासे. ७५ सीडी 'नाये.