________________
[ है ० २.३.४७. ]
तृतीयः सर्गः ।
२८९
विष्वण । अवध्वण । विषष्वाण । अवषिष्वणिषुः । व्यध्वणत् । अवाप्यणत् । व्यषित्वणत् । अवाषित्वणत् । इत्यत्र "व्यवात्" [४३] इत्यादिना पः ॥ अशन इति किम् । विस्वनंतः । अवस्वनन् ॥
1
विषण्णान् । निषिषत्सून् । न्यषीदत् । न्यषीषदत् । इत्यत्र “सदोप्रतेः" [ ४४ ] इत्यादिना चः ॥ परोक्षायां त्वादेरेव । निषसाद ॥ अप्रतेरिति किम् । प्रतिसनः । प्रत्यसीषदत् । अप्रतिसिर्पत्सुम् । अत्र प्रतेः परस्याद्यसकारस्य वो न स्यात् । प्रकृतिसस्य नामिनः परस्य "नाम्यन्तस्था" [२.३.१५] आदिसूत्रेण स्यादेव ॥ अस्यापि नेच्छन्त्येके । प्रत्यसीसदत् । प्रतिसिसस्सन्तीः ॥
परिव्वत । प्रतिषिष्वङ्गवः । अभ्यष्वजन्त । अभ्यषष्वञ्जन् । हत्यत्र "स्व अ” [ ४५ ] इति षः ॥ योगविभागादप्रतेरिति नानुवर्तते । तेन प्रतिषिष्वङ्गवः ॥ चकारः परोक्षायां स्वादेरित्यस्यानुकर्षणार्थः । अभिषस्वजिरे । ततश्चोत्तरत्राननुवृत्तिः ॥
परिषेवकान् । परिषिषेविषुः । पर्यषेवत । निषेवते । निषिषेविषुः । न्यषेवत ।
1
1
I
विषेवितुम् । विषिषेविषुः । व्यषेवत । इत्यत्र “५रिनिवेः सेव:" [४६ ] इति षः ॥ परिनिवेरिति किम् । प्रतिसिषेवे । अत्रोपसर्गाश्रितं पवं न स्यात् । धातोस्तु द्विस्याश्रितं भवत्येव । उभयत्र नेच्छन्त्येके । प्रतिसिसेवे ॥
परिचयैः । निषयैः | विषय | परिषिर्त । निषितः । अविषित । इत्यत्र "सबसितस्य” [४७] इति षः ॥ परिनिवेरिति नियमादन्योपसर्गपूर्वास्स्यतेः “उपसर्गात्सुग” [२.३.३९] इत्यादिनापि चत्वं न स्यात् । तेन निःसित ॥ परिष्यूत । निष्यूतम् । विषीभ्यन्ति । परिवेहिरे । निषेदुः । परिषेहिरे । अपरि
१ डी 'पुः । न्यष्व. २ ए सी डो 'नद । म'. ३ बी । प्र'. ४ बी षत्सुः । अ ५ ए सी डी 'ध्वक्तः । प्र'. ६ ए डी पितः । नि.. ७ बी वेरेवेति ८ वी रिध्यत । निष्टयत ९ ए सी डी र । अ°
१० बी 'रि०
स्कृताः.
३७