SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २८८ मानवमहाकाब्बे [मूलराजः] निरन्तरं स्यूतं सेवनं यत्र तनिष्यूतं यथा स्यादेवं विषाव्यन्ति स्म तृणैः प्रोयन्ते स्म । किंभूताः सन्तः । परिष्यूता इव परिष्यूता दृशो येषां ते पुटेष्वत्यन्तं न्यस्तदृशः । यतो भृतिर्मूल्यं सैव वशीकारकत्वात्परिषया बन्धनानि तैर्वद्धा वशीकृताः । वशीकृता हि दुष्करमपि कुर्वन्ति ।। वृक्षा विषेहिरे भारं महारं परिषेहिरे । निषेहुधानिसोढव्यं विष्किरैरपरिष्कृताः ॥ १४४ ॥ १४४. विष्किरैः पक्षिभिरपरिष्कृता अपरिवारिताः । सैनिकभयेन मुक्ता इत्यर्थः । वृक्षा भारं वर्मपल्ययनादिसंबन्धिनं विषेहिरे । तथा प्रहारमिन्धनाद्यर्थ कुठारादिघातं परिषेहिरे । तथानिसोढव्यं सोदुमशक्यं शाखाभङ्गादि च निषेहुः । यौजादिकस्य विकल्पेन ण्यन्तस्य सहो रूपमिदम् । येप्यपरिष्कृता एकाकिनो रक्षाः स्युस्तेपीन्धनादीनां भारं चपेटादिप्रहारं चानिसोढव्यं दुर्वाक्यादि च सहन्त इत्युक्तिः । विसोढं परिसोढव्यं कष्टं मातो विसीपहः । निसीषिवोरुग्भिर्मेति स्युक्त्या कोप्यदात्स्थुलम् ॥१४५॥ १४५. कोपि स्त्रीवश आतपकष्टनिवारणाय स्थुलं पटकुटीमदादबनात् । कया। इत्येवंविषया ब्युच्या मार्यावचनेन । यथा परिसोडल्यं कष्टं मार्गश्रमादि सोढमतोस्मात्परं कष्टं मा विसीषहः । कष्टं सहमानां मां मा प्रयुक्थाः । कष्टमेव स्पष्टयति । अर्करुग्भिः सूर्यातपैः क/भिर्मा निसीपिवोर्करुचः कर्यो निषीव्यन्ति संबन्नन्ति मामात्मना तास्त्वं मा प्रयुक्थाः ।। यद्वा । अर्करुचो निषीव्यन्ति संबनन्ति मया सह कष्टं तास्त्वं मा प्रयुक्थाः । आवपकष्टं निवारयेत्यर्थ इति ॥ १बी रिस्कृता . २ सी सीषि'. ३ ए विसी. १बी निष्टयतं. २ वी Reयूता'. ३ बी रिष्टयता . ४ वी ता से. ५ सी बौम्यादि.६एबीसी नन्त'.७बी 'रिस्कृता. ८ एसीडीमा विसी'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy