SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ [१० १.३.४१.] तृतीयः सर्गः । २८७ सेवितुमिच्छुरेधांसीन्धनानि न्यषेवत मेलनभङ्गादिना सेवते स्म । तथान्यो मण्डकान्पोलिका निषिषेविषुश्चिकीर्षुरित्यर्थः । पिष्टं गोधूमादिचूर्ण क्लेदनमर्दनादिना निषेवते स्म ॥ व्यषेवत पयः कश्चितिकलाट विषिषविपुः । माषान्पतिसिषेवेन्यो वटकानि विषेवितुम् ॥ १४१॥ १४१. कश्चिकिलार्ट क्षीरविकारविशेष विपिषेविषुश्चिकीर्षुरित्यर्थः । पयो दुग्धं व्यषेवत संस्कारविधानादिना सेवते स्म । अन्यश्च बटकानि विषेवितुं कर्तु माषान्प्रतिसिषेवे मर्दनसंस्कारादिनासेवत ॥ देवं प्रतिसिसेवे च कश्चित्परिषिताञ्जलिः । निषितो भक्तिनिषयविषयाविपितोद्यमः ॥ १४२ ।। १४२. कश्चिच धार्मिको देवमहदाद्यभीष्टदेवतां प्रतिसिसेवे पूजादिना पर्युपासांचके । कीदृक्सन् । भक्तिः श्रद्धा सैवान्यव्यापारनिवर्तकत्वान्निसीयत एभ्य इत्यपादानेलि निषया बन्धनानि निषितोबदोत एव विसिन्वन्ति यूनां मनांस्येष्विति "पुनानि धः" [५.३.१३१] इति धे विषया: शब्दरूपरसगन्धस्पर्शास्तेष्वविषितोबद्धोकृत उद्यमो व्यापारो येन स एकाग्रचित्त इत्यर्थः । अत एव च परिषिताअलिबंदकरकुडालः ॥ बद्धा भृतिपरिषयः केचिनिःसितपक्तयः । विषीव्यन्ति स्म निष्यूतं परिष्यूतदृशः पुटान् ॥ १४३ ।। १४३. नि:सितपक्तयः समर्थितपाकाः केचित्कान्दविकाः सुभटादिभोजनार्थ पुटान्वटादिपत्रमयान्माजनभेदान्घृतादिद्रवद्रव्यागलनाय १ सी त्किटलां वि. २ बी व्यषी'. ३ वी निष्टयतं. ४ बी रिष्टयत". १ए सी पपर. २ ए पर्यास्ते'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy