________________
२८६
[ मूलराजः ]
मपि मातरमपि प्रत्यसीपददुपवेशितवान् । साप्यम्बाप्यप्रतिसिपत्सुमनुपविविभुं तत्पितरमर्भजनकं प्रत्यसीमदत् ॥
श्रमात्प्रतिसिसत्सन्तीः परिष्वक्ताब्जिनीदलाः ।
व्याश्रयमहाकाव्ये
योषितोभ्यप्वजन्तेशाः प्रतिषिष्वङ्गवोम्भसि ॥ १३८ ॥
१३८. श्रमात्प्रतिसिसत्सन्तीरुप विविक्षूरतिश्रमातुरा इत्यर्थः । अत एव परिष्वक्तान्जिनीदलाः श्रमसन्तापोपर्शमायाश्लिष्टपद्मिनीपत्रा योषित ईशा भर्तारोभ्यध्वजन्तालिङ्गन्ति स्म यतोम्भसि जले प्रतिषिवो योषितः सम्बद्धाः कर्तुमिच्छवः । सन्तप्तत्वादात्मना सह सिनपयिषव इत्यर्थः ॥
येभिषस्वजिरे दूर्वा पर्यषेवन्त चान्तिकम् ।
मुद्राश्वांस्तेभ्यषस्वञ्जन्मन्दुरापरिषेवकान् ॥ १३९ ॥
१३९. ये स्थानपाला दूर्वामभिषस्वजिरे भक्षणायाश्वैः सहाभिसंबध्नन्ति स्म । ये चान्तिकमश्वानां समीपं मक्षिका भक्षणाद्युपद्रवप नयनस्थान शुचीकरणादिशुश्रूषया पर्यषेवन्त शिश्रियस्ते मन्दुरापरिपेवकनिश्वशाला संश्रयिणोश्वान्मुदा कर्ध्याभ्यषष्वञ्जन्समयोजयन् हृष्टी चक्रुरित्यर्थः । ये हि येषां कृते भोज्यं मीलयन्ति भक्तत्वेनान्तिकं सेवन्ते च ते भृत्यास्तान्स्वामिनो विनीतत्वेन हर्षयन्ति ॥ कश्चिन्यषेवतैधांसि चुल्लीं परिषिषेविपुः ।
पिष्टं निषेवते स्मान्यो मण्डकाभिषिषेविषुः ॥ १४० ॥ १४०. कश्चित्कान्दविकलीमन्विकां परिषिषेविषुः संधुक्षणेन
१ बी ती प
१ बी शमया". २ सी 'ध्यक्षवो
ए जन्. ६ सी 'स्तामि'.
*get--4°.
७ए
३ बी वान०. ४ डी "कान् शा.
चलीं- प. बी चली प° सी