________________
[है० ४.४.४६. ] दशमः सर्गः।
७८१ ५ अन्तर्भूनणिगर्थः सकर्मकः । धेर्तुमिष्यते चरितुमिष्यत इत्यर्थः । तथा चेत्त्वमुञ्चित्सुः कोपेन हन्तुमिच्छुः सन् पिपृच्छिषुमुक्तरीत्या प्रष्टुमिच्छं मां निहनिप्यसि चपेटादिना ताडयिष्यसि । तथा चत्वं छद्म ध्यान्यहं मौन्यहमित्येवं मायां चिचर्तिपुर्णन्धितुमिच्छश्चिकीर्षुः सन्नुत्तरं पूर्वपृष्टप्रतिवचनं न करिष्यसे च तत्तदा तितृत्स्वा जिघांस्वा मयामुना प्रत्यक्षेणाब्जेन कृत्वा त्वं तर्दिप्यसे हनिष्यस इति ॥ जरित्वा । ब्रश्चित्वा । इत्यत्र “जर्वश्चः क्त्वः [ ४१ ] इतीद ॥ देवित्वा वृत्वा । इत्यत्र "उदितो वा" [ ४२ ] इति वेद ॥
क्षुधितम् । क्षुधित्वा । उषितः । प्रोपितवान् । उपित्वा । इत्यत्र "क्षुध्" [ ५३ ] इत्यादिना-इट ॥ यङ्लुपि वावसितम् । यलुपि नेच्छन्त्यन्ये । वावस्तवत् ॥
लुभित । लुभित्वा । अजित । अजितवत् । अजित्वा । इत्यत्र "लुभि" [४५] इत्यादिना-इद ॥
अभिपूतम् परिपूतवत् पूत्वा पवितः पवित्वा । अक्लिष्टम् । क्लिष्टवती क्लिष्ट्वा अक्लिशितौ क्लिशित्वा । इत्यत्र “पूर" [१५] इत्यादिना वेद ॥ __ सोढा सहिता। अलोधरि विलोभित्री। अनेष्टा एपित्रीः। रोष्टा भविरोपिता।
१ बी धृडा अ°. २ ए धर्नुमि .. ३ ए °च्चिभृत्सु को. बीई चिभृत्सुः. ४ ए बी मित्सुः स. ५ ए मिच्छु मां. ई मिच्छं मा. ६ ए मौनाह'. ७ ए 'त्येव मा. ८ सीई यां विवर्ति . ९ए पुग्रन्धि'. १० डी प्रथितु. ११. मित्सुश्चि. १२ ए समुत्त. १३ ई नं क. १४ सी डी प्यसि च. १५ ए च वत्त. १६ ए त्वा स्व तदिष्य'. १७ ए सी से ०.१८ बी सीवश्च क्त्व:. १९ ए क्षुषित्वा. २०ई "षित । प्रो. २१ ए सी त । ५. २२ ए अलिष्ट'. २३ एटा पषि. २४ एत्रीः । रोष्टा । रोषित्रीश्च वि. डीपी: । राष्ट्रा.