________________
७८०
ब्याश्रयमहाकाव्ये
[कर्णराजः]
४४-४७. काचिद्देवी कर्णक्षोभलक्षणकार्या सिद्धेविलझा सत्यज. दलानि क्रीडाकमलपत्राण्यकर्तीच्चिच्छेद । विलक्षो हि पत्रकर्तनभू. विलेखनादि कुरुते । किं कृत्वा । विलक्षामुं कर्णमुक्त्वा । कीदृक्सती । कर्णमनःक्षोभनार्य निनृत्सुनर्तितुमिच्छुस्तथा निनतिषू नर्तितुमिच्छू भ्रुवौ यस्या: सा च । कीदृशममुम् । चिकर्तिपूनपिच्छेत्तुमिच्छूनपि रोद्भुमिच्छूनपि वा शत्रूनपीत्यर्थः । अचिकृत्सुं जितद्वेषत्वात्प्र. तिकर्तुमनिच्छं तथोच्चिच्छ्रुत्सावपि । अपिरत्रापि योज्यैः । क्रीडितुमिच्छावपि मित्रेपीत्यर्थः । अचिच्छर्दिषु जितरागत्वात्क्रीडितुमनिच्छुम् । कथमुक्त्वेत्याह । हे राजन्नदिदरिद्रपुर्दरिद्रः सन्नदरिद्रीभवितुमिच्छर्ना नरो लक्ष्मी देवतां दारिद्योच्छेदाय भजेत सेवितुमर्हति । कीहक्सन् । तपोभिः कृत्वा दिप्राग्दरिद्रांसुर्दिदरिद्रासुः कृशीभवितुमिच्छुस्तै नुरङ्गं यस्य स त्वं तु विसिस्मयिष्वाश्चर्यभूतैयाशिशिषुश्रिया सर्वाङ्गं व्याप्नुमिच्छन्त्या लक्ष्म्या राज्यश्रिया पिपविष्यमाणः पवित्रीकर्तुमिष्यमाणः सन्नङ्गेरिरिष्यसे गन्तुमिष्यसे सेवितुमिष्यस इत्यर्थः । अत एव । आ विस्मये । तमिस्रं तिमिरं चिकरीषत्क्षेनुमिच्छाजिगरीषेद्रसितुमिच्छ प्रचण्डमित्यर्थः । तेजोङ्गदीप्तिस्त्वा त्वामधीशं राजानमधिजिषति प्रकटयितुमिच्छति तस्माद्धि स्फुटं यत्तपो भिक्षुकैभिक्षाचरैरादिदरिष्यतेङ्गीचिकीर्ण्यते तत्तपस्त्वया कि केन हेतुना दिधरिष्यते ।
१ए दे विल'. २ ए तीचिच्छे. ३ ए सी डी लेषना'. ४ क्षासं क. ५ सी क्षोभाय. ६ एबीई य ननृ. ७ ए. प्रतिनि. ८ ए चितु. .ई सा । की'. १. ई पि श. ११ ए सुं चित'. १२ई तुमिच्छं. १३६ 'ज्यः । कीडि'. १४ ए जिगत . १५ बी पुदरि'. १६ई लक्ष्मीदे'. १७ डी दामः १.१८ ए °द्रासुकृसीभ. १९ए स्तमुरगं य.२०एई विसरम. २१९ तयाः शि. २२५ बीमाण स.२३॥ "रिरंभ्य'. २४वी से रन्तु'.सी से पन्तु.२५५ °से इ'. २६६ थे। तिमि. २७ ए मिस्रांति'. सी मिश्रांति'. २८५ रीपत्क्षेषुमिच्छाजि .सी रीषुत्क्षे०.२९ ए पसि.३० सी डी तेत'. ३१ वीना दभिरि'