________________
[है. ४.४.४१.]
दशमः सर्गः।
सेवितुमिच्छन्त्या मयानुत्तितरीष्वगाधलावण्यामृतनिमग्नत्वेनोत्तरीतुमनिच्छु चक्षुस्त्वयि विषये मुधा निरर्थकं तितंस्यते दर्शनाय विस्तारयि. तुमिष्यते । यतः कीदृश्या । शुष्कंधुनी निर्जलनदी तितीर्वानुरागरसरहितत्वाच्छुकनदीतुल्यं त्वां दुःखकारि निरर्थकं चाभिलपन्त्येत्यर्थ इति ॥ दिमाग्दरिद्रामुतनुस्तपोभिलक्ष्मी भनेतादिदरिद्रिपुर्ना । विसिस्मयिष्वा पिपविष्यमाणोरिरिथ्यसेनेंशिशिपुश्रिया त्वम्॥४४।। तेजस्तमिस्रं चिकरीपदाजिगरीपदास्त्वाजिजिपत्यधीशम् । त्वया तपः किं दिधरिष्यते तद्यद्भिक्षुकैरादिदरिष्यते हि ॥४५॥ पिपृच्छिषु मां निहनिष्यसि त्वं करिष्यसे नोत्तरमुच्चित्सुः । चिचर्तिपुश्छद्म च चेतितृत्स्वा तर्दिप्यसेनेन मयामुना तत् ॥४६॥ चिकर्तिपूनप्यचिकृत्सुमुञ्चिच्छ्रुत्सावचिच्छिर्दिषुपित्यमुं द्राक् । उक्त्वा निवृत्सुः प्रनिनर्तिषुभ्रूः काचिद्विलक्षाजदलान्यकर्तीत
॥४७॥
१एग्ददिदा. २ए क्ष्मी भुजे'. ३ एई जेयादि. ४ ए विस्म. बीई विसरम': डी वि जिस्म'. ५ सी डी रिरण्य. ६ ई रिषिस'. ७ए सी मिश्रां चि. बी मिश्रं चि. ई मिश्रा चि'. ८ ई विधिरि . ९ ए बीई °च्चिभृत्सुः. १० डी तहिण्य. ११ ए चिच्छेदि. १२ ए उक्ता नि. १३ ई निनित्सुः. १४ ई चिदल. १५ ए बीई तीन् ॥ का.
१ ए त्वेन त्वत्त'. सी वेनत्त. ई वेन तूत'. २ ए कधनी. ३ सी डीतीर्वानु. ४५ °ससहि. ५ ए दुःरकका'. बी दुरकका . ६ वी 'भिलाष. ७ए पन्तेय.ई पन्तीत्य.