________________
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
भवितुमिच्छुना कामाग्निना विभ्रक्ष्यमाणां देग्धुमिध्यमाणां मां किमिति विभ्रजिपस्यनङ्गीकारेण दग्धुमिच्छसीति । अलज्जामित्यत्रेतिशब्दो भिन्नक्रमेत्र योज्यः ॥
मानाद्यया जिज्ञापयिष्यसे न बुर्व्वय से नापिपतिष्यसे न ।
प्रपित्सुर्विवरीपुरास्तां ध्यातासि चित्ते सिसनिष्वलजः
७७८
11 82 11
ततः सिषास्वा तितनिष्यमाणमुदा मया शुष्कधुनीं तितीर्ष्या । तितंस्यतेनुत्तितरीषु चक्षुर्मुधा स्त्रियीत्येष कया चिदूचे ॥ ४३ ॥
1
४२. ४३. कयाचिद्देत्र्या एष कर्ण ऊचे । कथमित्याह । यस्मात्त्वं यया सुभगया मानात्सौभाग्याहंकारान्न जिज्ञपयिष्यसे न तोषयितुमिष्यसे न वुवूयसे याचितुं सेवितुं वा नेष्यसे न चापिपतिष्यस आगन्तुमपि नेष्यसे । आः खेदे कोपे वा । तां नायिकां सिसनिषुः सेवितुमिच्छुरलज्जा यस्य स निर्लज्जोसि त्वं चित्ते ध्याता स्मरंसि । कीदृक्सन् । तां ज्ञीप्सु स्तोषयितुमिच्छुः प्रपित्सुर्गन्तुमिच्छुर्विवरीषुः सेवितुमिच्छुश्च । तैतैस्तस्माद्धेतो स्तितनिष्यमाणा त्वद्रूपातिशयदर्शनाद्विस्तारयितुमिष्यमाणा मुद्यया तया । अत एवं रागोल्लासेन सिषास्वा त्वां
११
१२
१७
SE
१८ वर्ष से. २ डी 'पुरीस्तां. ३ ए नष्ट. शुष्कधु'. €°átui faˆ. सीडी'चे ॥ एष कर्णः क.
1
क्षुधान्य.
५ ई
४माण: मु. ८ डी त्वयात्ये ९ बी
४ई दनुमि
५ बी सी
८ एष्यते न. ९ ए
ई तां जीप्स..
०.
१ एना विवक्ष्य. २ ई दमि. ३ ई णां किं . डी ई देव्योचे. ६ई मया. ७ एष्यते न. "स्य नि. १० एरप्ति । कीदृक्संज्ञांस्तां ज्ञी. 'मित्सु प्र' सी 'मिच्छुर्वि १३ ई "विच्छुर्ग'. १५ बी तत्तस्मा. १६ ए 'द्विस्तर. १७ सी डी व च रा.
११
१४ सी डी
११ ए च्छ्रुस्तत.