________________
[ है. ४.२.८२. । नवमः सर्गः।
६९३ उप॑श्च नाययोल्लाघवद्भिः प्रक्षीवितेतरैः । मेरुभित्तनया वित्तं स्वर्णवित्तमुपायनम् ॥ ५८ ॥ ५८. जात्यत्वाद्वंहीयस्त्वाच्च महभित्ततया मेरो: खण्डमिदमिति मेरुशकलत्वेन वित्तं ख्यातं स्वर्णवित्तं स्वर्णरूपं धनमुपायनं च भीमार्थ ढौकनिका चौष्ट्र: कर्तृभि यय । किंभूतैः । उल्लाघवद्भिर्नीरोगैस्तथा प्रक्षीवितेतरैः प्रक्षीविता इव मत्ता इवोत्कूर्दकत्वात् प्रक्षीवितो अदान्तास्तेभ्य इतरैर्दान्तः ।। अदूनः । गृन । इत्यत्र "दुगोरू च" [७७ ] इति न ऊश्च ॥ अक्षाम । अशुष्क । पक्क । इत्यत्र "\शुंपि' [ ७८ ] इत्यादिना मकवाः ॥ निर्वाण । इति “निर्वाणमाते" [ ७९] इति निपात्यम् ॥ अवात इति किम् । वात निर्वात ॥ केचिद् वातनिर्वाण इतीच्छन्ति ॥
क्षीबान् । उल्लाघान् । कृशान् । परिश । फुल्ल । उत्फुल्ल । संफुल्ल । इत्येते "अनुपसर्गा' [ ८० ] इत्यादिना तान्ता निपात्याः ॥ क्तवत्यपि केचित् । उल्लाघवद्भिः ॥ अनुपसर्गा इति किम् । प्रक्षीवित ॥
भित्त । इत्यतेत् “भित्तं शकलम्" [८१]इति निपात्यम् । स्वर्णवित्तम् । वित्तम। इत्येतो “वित्तम्" [ ८२] इत्यादिना निपात्यो ।
एतज्जुहुधि भीमस्य मित्रं मां विद्धि शाधि च ।
जेहि शङ्कामेधि सज्जो निश्चिनु ब्रज राधुहि ॥५९ ॥ ५९. एतद्गजाद्युपायनं भीमस्य जुहुधि देहि । तथा मित्रं विद्धि
१ डी रुवित्त. २ सी वित्त'. ३ ए यन् ॥. ४ ए 'ज्जुहोषि. ५५ "हि सा. ६ ए राध्वहि.
१ए त्वादीय. डी 'स्वादही'. २ ए का चौटैः. इसी ताने, ४ ए सी गोरुच. ५सी डी ति तस्य न. ६ए नक्रश्च. ७५°शुपीरि', ८ सी डी वा. ९५ कृशान् । फु. १० सी डीम् । एतो.