________________
६९४
ब्याश्रयमहाकाव्ये
[ भीमराजः]
जानीहि शाधि च मां मित्रं भीमस्य कथयेश्च । तथा शङ्का जहि त्यज । तथा सञः प्रस्थानप्रगुण एघि भव । तथा निश्चिन्वयमस्माकं मित्रमेवेति निर्णय । तथा बज गच्छ । तथा रानुहि मत्कृते भीममाराधय ।।
जुहुधि । विन्ति । इत्यत्र “हुधुटो हेधिः" [ ८३] इति धिः ॥ शाधि । एधि । जहि । इत्येते "शासम्" [ ८४ ] इत्यादिना निपात्याः ॥ बज । इत्यत्र "अत" [८५ ] इत्यादिना हेर्लुक् ॥
निश्चिनु । इत्यत्र “असंयोगादोः" [८६ ] इति हेर्लुक् । असंयोगादित्योविशेषणादिह न स्यात् । राभुहि ॥
यथावां तनुवः प्रीतिं तन्वोर्थान्कुर्व आर्जवम् । तन्मः क्ष्मां तनुमो मां शं कुर्मः कुर्यास्ताद्य नः॥ ६० ॥ ६०. तथा तं प्रकारं नोस्माकं भीमस्य मम चाद्य कुर्या यथावां प्रीतिं तनुवः कुर्वार्थान्कार्याणि तन्व आर्जवमकौटिल्यं कुर्वः क्षमा तन्मः शत्रुजयेन विस्तारयामो मां लक्ष्मीं तमः शं सुखं कुर्मः ।। "अविशेषणे द्वौ चासदः" [२.२.१२२] इत्यस्मदो बहुवे तन्म इत्यादिषु बहुवचनम् ॥
१ए बोर्षान्कु . २ एमः क्षां त'. ३ सी डी कुर्म कु. ४ ए °थाद्ध न:.
१डी जानाहि. २ बी °घि मां. ३ ए ई श्व। श. ४ सी शङ्कामद्विपयामरित्वाशङ्काज. ५ बी कां मद्विषयामरित्वाशङ्कां ज. ६ ई त्रमिवे'. ७ सी का प्र. ८ ए सी डी त्किार्या. ९ए वः क्षां त. १० ए 'नुम शं. ११ की स्मदोब.