________________
[है ० ४.२.९० नवमः सर्गः ।
६९५ तत्तनोमि करोमीति व्याकुर्वन्नाहतोपदः । दामोदरोकरोद्यानं रुन्धमा सत्तुरंगमैः ।। ६१ ॥ ६१. दामोदरो यानमकरोन । कीहक्सन । यदुक्तं त्वया तत्तनोमि विस्तारयामि करोमि विदधामीति व्याकुर्वन्कथयंस्तथाढतोपदो गृही. तप्राभृतः । तथा सत्तुरंगमैर्जात्याश्वैः क्ष्मां रुन्धन्नावृण्वन् ।। ___ तन्वः तनुवः । तेन्मः तनुमः । अत्र “वम्यविति वा" [ ८७ ] इति-ओर्वा लुक् ॥ अवीति किम् । तनोमि ॥
कुर्याः । कुर्वः । कुर्मः । अत्र “कृगो यि च" [40] इत्योर्मुक् ॥ अवि. तीत्यवे । करोमि ॥
व्याकुर्वन् । अन्न "अतः शित्युत्" [ ८९] इत्यस्यात् ॥ उकारनिमिसस्वेनाकारविज्ञानात्कुर्या इत्यादावुकारलोपेपि स्यात् ॥ अवितीत्येव । अकरोत् ।। रुन्धन् । सत् । इत्यत्र "भास्त्यो क्" [ ९० ] इत्यस्य लुक् ॥
अद्विपुर्नोपभीमं तं मत्रिणोन्येपि नाद्विषन् ।
किं त्वभ्ययुरयान्हर्षमकार्पः प्रत्युत स्तुतिम् ।। ६२॥ ६२. उपभीमं भीमसमीपे वर्तमाना मत्रिणस्तं दामोदरं नाद्विपुर्रममस्मांश्चानापृच्छयैवानेनात्मवुद्ध्ये दं कुसंधानं कृतमिति प्रकारेण न द्वेषं चक्रुस्तथान्येपि सामन्तादयोपि नाद्विषन्कि तु तमभ्ययुरभिमुखं गतास्तथा किंतु हर्षमयान्यापुस्ती प्रत्युत स्तुतिमकाएः ॥ १ सी डी मक':.
डी त् । य. २ सी मि वि. ३ ए तन्वः त. ४ एति ओर्वा. ५ बी सी डी अवितीति. ६ ए कुर्मः । अ. ७ ए "स्योत ॥ उ. ८ ए नात्योर्मु. ९ए लुग् ॥. १० ए त्ममुदेदं. ११ई कि त्वत. १२ बी था कि प्र. सीया किंपुप्र. डी था किं तु प्र.