________________
६९६ घ्याश्रयमहाकाव्ये
[ भीमराजः] भीममेवाविदुर्भाममविदन्वा विडॉनसम् ।
कृतार्थमागतं पौरा अन्धभूवंश्च मङ्गलम् ॥ ६३॥ ६३. कृतार्थ कृत कार्यमागतं पत्तनसमीप आयातं भीमं पौरा भीममेव पाण्डवमेवाविदुर्जानन्ति स्म विडोजसं वेन्द्रं वाविदस्तथा मङ्गेलं प्रावेशिकं नगरशोभादिमङ्गलकर्मान्वभूवश्व समवेदयंश्च चक्रुश्वेत्यर्थः ॥
अद्विपुः अद्विषन् । अभ्ययुः भयान् । इत्यत्र “वा द्विष" [ ९१ ] इत्या दिनानो वा पुस् ॥
अकार्षुः । अविदुः । अत्र "सिज्विदोभुवः" [ ९२] इति पुस्॥ अविदनित्यपि कश्चित् । अभुव इति किम् । अन्वभूवन् ॥
नृपागममशासुर्ये तथैभ्योजुहवुर्जनाः । नादरिदुर्यथाजक्षुरचकासुरजागरुः ॥ ६४ ॥ ६४. ये नरा नृपागमं भीमार्गमनमशासुरभणन्नेभ्यो जनाः पौरास्तो हवुर्ददुर्यथा नादरिद्रुरीश्वरीवभूवुरित्यर्थः । अत एवाजक्षुर्बुभुजिरे सविलासा हसुर्वाचकासुर्दिव्यवस्खादिना रेजुस्ताँजागरुरुद्यता बभूवुः॥
मधुः । मजक्षुः । मदरिद्रुः । अजागरुः । अचासुः । अंशासुः । अत्रै "युक्त" [ ९३ ] इत्यादिनानः पुस् ॥
१ए नृपोग. २ ए भ्योजह'. ३ सी डी जुहुवु. ४ बी सी जागुरुः. १ई जसमिन्द्रं. २ ए °सं विन्द्रं. ३ सी वेन्द्रवा'. ४ ए वाविंदस्त'. ५ ए
मं प्रा. ६ ए आदिव. ७ ए °वं समंवे. ८ ए अजान्. ९ए °ति बुस्. १.डी मम. ११ए थाजह. १२ सी डी जुहुवु. १३ बी दुयथा. १४ ए रिद्ररी'. १५ सी जहंसु. १६ ए थाजोग'. १७ सी डी जुहुवुः. १८ 'रिद्रः । *. १९ए कामुः । म २० सी अत्र. २१ ए 'त्र युक्त.