________________
व्याश्रयमहाकाव्ये
[ भीमराजः ]
निर्वाणमश्रणमा ममकृशं तेजः प्रतापो येषां तानत एवान्येभगू नेपी
तरगजपुरीपैपि कोपनानसहनन् ॥
६९२
वातनिर्वातगमनान्वातनिर्वाणजिद्रयान् ।
उल्लाघान कुशान्क्षीवान्नयाश्वान्फुल्लपद्मभान् ॥ ५६ ॥
५६. अश्वान्नय भीमपार्श्वे प्रापय । कीदृशान् । वा तस्य कर्तुर्य - निर्वातं निरुपहतं गमनं तद्वगमनं येषां तान् । तथा वातस्य यन्निर्वाणं गमनं तज्जिद्रयो वेगो येषां तान्कांश्चिद्वातवच्छीघ्रगान्कांश्चिश्च वातादप्यतिशीघ्रगानित्यर्थः । तथोल्लाघान्नीरोगांस्तथा कृशान्पीनांस्तथा क्षीवान्मत्तांस्तथा फुलपद्मभान्विकसित पद्मवत्सश्रीकान् ॥
संफुल्लकीर्ति भोजस्य स्वर्णमण्डपिकामिमाम् ।
श्रीवासोत्फुल्लपद्माभां हरापरिकृशश्रियम् ॥ ५७ ॥
५७. ईमां प्रत्यक्षां स्वर्णमण्डपिकां हर नय । कीदृशीम् । श्रियो लक्ष्म्या वासोवस्थानं यत्र तच्छ्रीवासमुत्फुलं स्मेरं यत्पद्मं तदाभामत एवापरिकृशश्रियं स्फीतशोभाम् । तथा भोजस्य मालवाधि
१२
93
पभोजराजस्य संफुलकीर्ति विस्मेरां कीर्तिमिव तत्कारितत्वात् । कर्णेन हि भोजराजं जित्वा तन्मण्डपिकेयमांनीतासीदिति ॥
१ ए सी 'कीर्तिभो.. २ बी कार्मिमा'.
३ ए मिनाम्.
ना ॥ ५ ई
तांनवमवा. २ ई तानेवा° ३ सी डी 'पेति को. ४ ७ए तथौला. ८ए शान्नीनां° ९ ए न् ॥ सफु. १२ ए सी कीर्तिवि ई 'कीर्ति'.
११ ए नर । की. १४. एव । कीर्णे .
१ 'नं ये. ६ एतद्र
१० ए इमं प्र. १३ बी रित्वा..