________________
[है.३.२.१३६ ] षष्ठः सर्गः ।
५०५ त्याह । कुत्सितः पन्थाः कापथोक्षत्राचारेण युद्धं कुत्सितोल्पो वा पुरुषः कुपुरुषस्तस्य भावः कर्म वा कौपुरुष्यं शत्रो रणे पृष्ठदानादि निन्द्यं पुरुषकर्म कुत्सितमक्षमिन्द्रियं कोक्षं कुत्सितमक्ष्यस्येति काक्षो वा तस्य भावः काक्ष्यं भयविह्वलेन्द्रियता । द्वन्द्वे । तानि । ततस्तस्माद्धेतोः कापुरुषेतरः कुत्सितादल्पाद्वा पुरुषादन्यः पुरुषसिंहोसौ लाटोभूत् । कीदृक् । कुत्सितानि त्रीणि कापथकोपुरुष्यकाक्ष्याणि येषां ते किंत्रयस्तान्महाशूरप्रियत्वाहिषन्ति यास्तासामप्सरसां देवीनां नाल्पः पतिरकापतिरतुच्छाशयो भर्ता ।
कत्रीणि । इत्यत्र "कत्रि" [१३३] इति कोः किमो वा कन्निपात्यः ॥ किमो नेच्छन्त्येके । किंत्रि॥ काक्ष्याणि । कापथ । इत्यत्र "काक्षपथोः" [१३४] इति कादेशः ॥ कापुरुष कौपुरुष्य । इत्यत्र "पुरुषे बा" [३५] इति वा कादेशः॥ अनीषदर्थे विकल्पोयम् । ईषदर्थे तु परस्वादुत्तरेण नित्यमेव । तत्रापि विकल्प एवेति कश्चित् । कापुरुष । कौपुरुष्य ॥
अकापतिः । अत्र "भपे" [१३६] इति कादेशः ॥ कवाग्निनेवाहिफणाः कवोष्णाः कदग्निवत्कोडमुखं कदुष्णम् । स कानिकोष्णं कमठेन्द्रपृष्ठं कुर्वन्बलैः पश्य कुमार एति ॥९६॥
९६. हे राजन्पश्य स पूर्वव्यावर्णितः कुमार एति । कोडक्सन् । बलैः सैन्यैः कृत्वा कवाग्निनेवाल्पेन कुत्सितेन वा वहिनेवाहिफणा:
१बी रुषस्त'. २ सी काकु कु. ३ ए सीनां माल्पः. ४ सीतिका डी तिः का ५९ सी कोः कथो वा. ६ सी कापक्ष. ७बी 'रुषः । कौ. ८ ए सी रेति. ९पसी पस्य स. १.५ सी ति । हे राजन्पस्य स पूर्वम्यावर्णित । की.
६४