________________
व्यासमहाकाव्ये
(पूटराबा
शेषस्फटा ईषत्कुत्सिता वोष्णा: संतप्ताः । यद्वा। ईषत्कुत्सितं वोष्णं संतापो यासु ताः कुर्वन् । एवं कोष्णमित्यत्रापि समासः । तथा कदमिवदल्पेन कुत्सितेन वाग्निनेवै क्रोडमुखमादिवराहदंष्ट्रां कदुष्णं कुर्वस्तथा कमठेन्द्रपृष्ठं कानिकोष्णमल्पेन कुत्सितेन वाग्निनेव कोष्णं कुर्वन् ।
कोणम् कवोष्णाः । इत्यत्र "काकवी वोणे" [१३७] इति वा काकवी ॥ पक्षे यथाप्राप्तमिति तत्पुरुषे कदुष्णम् ॥ अन्यस्वप्नावपीच्छति । काग्नि । कगमिना । कदग्निवत् ॥ अवश्यगम्ये सहितोनि राज्ञि श्रीसंहिते गन्तुमनस्यैथागात् । पणन्तुकामः सततं सकामः स संततीजाः समनाः कुमारः॥९७॥
९७. अथ नृपाणामेवमुक्तौ स कुमार आगात् । कोह। संतत निचितमोजो बलं यस्य सोत एव सततं सदा संगतः कामेन सम्य. कामो यस्य वा स सकामः शत्रुजयेन पूर्णमनोरथोत एव च संगतो मनसा सम्यग्मनो यस्य वा स समनाः समाहितचित्तोत एव च राज्ञि मूलराजपादान्तिके प्रणन्तुकामः । शत्रुजयाद्यवदातकर्मणि हि कृते प्रीतिविशेषोत्पादनाय पितरं पुत्रः प्रणमति । किंभूते राति । अव. श्यगम्ये पूज्यत्वावश्यमभिगम्ये । तथा संधीयते स्मं सहिता संबदोर्बलं येन तस्मिन् । तथा श्रीसंहिते विजयादिलक्ष्म्या परीते । वया गन्तुमनसि स्वपुत्रशौर्यावलोकनाय रणं यातुकामे ।। १५ सी स्यगाथात् ।. १५ सी सितो वो'. २९ यास्तुताः. १५ सी डी व क्रोर'. ४ ए सी डी न् ॥ कयो'. ५ सी मिना ।। ६५ सीक । सत'. ७ डी 'ततमाचि. ८ ए सी त मिवित'. ९सी शत्रुज'. १०बी स्म संहि'. ११ ए सी शेर्गकं. १२ वी मीसिंहवे.