________________
है. ३.३.१४०.] षष्ठः समः।
१०७ अवश्यमम्ये । भत्र “कृत्ये" [१३०] इत्यादिना मस्ख लुक् । सततम् संतत । सहित संहिते । इत्यत्र "सम" [१३९] इत्यादिना वा मस्य लुक॥
गन्तुमनसि । प्रणन्तुकामः । समनाः । सकामः । इत्यत्र "तुमच" [१४.] इत्यादिना मस्य लुक् ॥ सैन्यान्तरे मांसपचन्य आशु मास्पाकमौज्झन्प्रियमांसपाकाः । द्रष्टुं द्विषन्मांस्पचनप्रतापं समागतं दक्षिणतारतस्तम् ।। ९८॥
९८. सैन्यान्तरे कुमारसैन्यादन्यस्मिन्मूलराजसैन्ये वर्तमानामांसपचन्यो मांसपाचिकाः प्रियमांसपाका अपि । अपियः। आशु मांस्पार्क मांसपचनमौज्झनत्यजन् । किं कर्तुम् । दक्षिणतारतो दक्षिणस्या दिशो दक्षिणस्य देशस्य वा तीरात्समागतं तं कुमारं द्रष्टुम् । यतो द्विषतां मांस्पचनो मांसस्य संतापनः प्रतापो यस्य तं शत्रुजयेनात्यद्भुतप्रतापमित्यर्थः । अथ च यो हि मांस्पचनप्रतापो यस्य प्रतापोपि मांस्पचनस्तं देशान्तरादागतं समानधर्मातिशयेनोत्पादितात्याश्चर्यत्वाद्रष्टुं प्रियमांसपाका अपि मांसपचन्यो मांस्पाकमाशून्झन्तीत्युक्तिलेशः ॥ सहाजसो दक्षिणतीरराजद्रोः पातनेसौ सपिशाचवात्या। सौजाश्रुचुम्बे सरसादृष्टया वर्षात्समासानु नृपेण दृष्ट्वा ॥९९॥
९९. असौ कुमारो नृपेण चुचुम्बे । किं कृत्वा । सह रसेन सरसा दूर्वा तद्वदाः स्निग्धा या दृष्टिस्तया दृष्ट्वा । उत्प्रेक्ष्यते । समासाद्वर्षानु गम्पपपेक्षया पञ्चमी । मासाधिक संवत्सरमविक्रम्येक। १ ए सी द्रोः पिताने. १५ बी सी डी हितल. २ पी चौ. १५ सी पनप्र. ४५ सी माविश.५ एसी डीपेक्षया.६६सीमी । सामापिएसी 'तिकाम्ये.