________________
२१० बाश्रयमहाकाव्ये
[मूलराबः] अनु क्षेत्रं प्रामान् दिशः क्षेत्राणि च लक्ष्यीकृत्य सस्यसंपदः प्रति नृपं राज्ञां भागे प्रामपति परि प्रामठकुराणां भागेनु कर्षकं हालिकानां भागे च बभुः प्राचुर्येण शुशुभिरे । शरदि हि कर्षकाणां धान्यानि निष्पधन्ते । तेभ्यो ग्रामभूस्वामित्वादामपतयो भागं गृहन्ति । तेभ्यश्च देशपतित्वावृपा भागं गृह्णन्ति ॥
प्रतीभमिभमन्वश्वमश्वं गां गां च पर्यसौ । साधुः प्रति मदमनु पालनं बलितां परि ॥ ३ ॥ ३. असौ शरदिभमिभं प्रत्यभिव्याप्य मदं प्रति मदग्रहणविषये साधुः साधुत्वप्रकारमापन्नाभूत् । तथाश्वमश्वमन्वभिव्याप्य पालनमनु रक्तस्रावादिचिकित्साकरणेन रक्तोदलनोद्भवरोगाद्रक्षणविषये साधुरभून् । तथा गां गां च परि वृषं वृर्षमाभिव्याप्य वलितां परि बलिष्ठताविषये साधुरभूत । शरदि हीभा माद्यन्ति । अश्वान रक्तस्रावं कृत्वा धृतदानादिना पाल्यन्ते । वृषभाश्च बलिष्ठाः स्युः ॥
भागिनि । प्रति नृपर्म । मामपति परि । अमुकर्षकम् ॥ लक्षणे। प्रति प्रामम्। विशं परि । भनु क्षेत्रम् ॥ वीप्य । इममिभं प्रति । गां गां परि । अश्वमश्वमनु ॥ इत्थंभूते । मदं प्रति । बलितां परि। मनु पालनम् । इस्खा "भागिनि ०" [३५] इत्यादिना द्वितीया ॥
सरोन्ववसितान्यजान्यन्वेयुर्यत्सितच्छदाः।
तेनर्तवोनु सरदमुप गङ्गामिवापगाः ॥ ४ ॥ ४. सरोनु । सर इत्यत्र जातावेकवचनम् । अनुः सहावें । ततः १५ °च्छित. १ए लक्षीकृ. २९ सी डी गे ब. ३५ वी एफ कमावा'. ४ बी °षभम. ५एबी क्तभावं. ६वी 'म् । प. ७ सी एफ वीप्से । . ८ वी इति जा.