SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ६२६ व्याश्रयमहाकाव्ये [ भीमराजः ] नरीनृत्यन्ते । अत्र "ऋमतारी(:) [ ५५ ] इति रीः ॥ नरिनति । नन्तीति । नरीनृतत् । इत्यत्र "रिरौ च लुपि" [ ५६ ] इति रिरी री॥ मामनेनिजुरवेविपुरिन्दोर्न ह्यवेविजुरिहेश यशांसि । यानि तेन स पिपर्ति विभीयर्ति तान्यहह सीम निहीते ॥६४॥ ६४. हे ईश ते तव यानि यशांसि मामनेनिजुर्निर्मलीचरवेविपुाप्नुवन्नत एवेन्दोश्चन्द्रान्न ह्यवेविजु३व पृथगभवन्निन्दुतुल्यानीत्यर्थः । तानि सं चेदिर्न पिपर्ति त्वदरिभिविलुप्यमानानि न रक्षति न बिभर्ति गानेन न पोषयति न धारयति वा नेयर्ति न याति नाश्रयतीत्यर्थः । अतश्चाहहेति खेदे कष्टं सीम सकलभूमण्डलव्याप्तिलक्षणा स्वंद्यशोमर्यादा जिहीते याति भ्रश्यतीत्यर्थः ॥ अम्बुधिं प्रसूतिभिः स मिमीते यो मिमासति तदश्वरथेभम् । तं जिजावयिषुरत्र न कालोप्यस्य संयियविषुटुंधि कोन्यः॥६५॥ ६५. यो नरस्तदश्वरथेभं तस्य चेदेरश्वानथान् गजांश्च मिमासति संख्यातुमिच्छति सोम्बुधिं प्रेमृतिभिश्चुलुकैमिमीते संख्याति । तथात्र युधि कालोपि यमोपितं चेदिं न जिजावयिषुरस्यातिशूरत्वेन स्वमरणाशङ्कया नात्मानं गमयितुमिच्छुस्ततो युधि कोन्योस्य संयियविषुः संबद्धीभवितुमिच्छुः ॥ १डी बिभर्ती. १ सी नरिनर्ति । नरी'. २ ए तां रीः ॥ न. ३ ए बी सी डी नृत्यत्. ४ सी निर्म'. ५ ए "कुरुवेषिपु. ६ सी स चिदि. ७ ए ई न पो. ८ सी 'लयोंतत.९ सी व्याधिल'. १० सी त्वयोशो'.११ सी योन्यर'.१२ बी प्रभृति. १५ सी डी भिश्चत. १४ ए नामं ग. १५ ए संनियि १६ ए विमि'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy