________________
[ है
अष्टमः सर्गः ।
६२५
वावदीति । बेभिदीति । इत्यत्र “भगुणावन्यादेः " [ ४८ ] इत्याद्गुणौ ॥
अन्यादेरिति किम् । वनीवञ्चीति ॥
जहेति । इत्यत्र "न हाको लुपि" [ ४९ ] इति पूर्वस्य नात् ॥
० ४.१.५४. ]
2
वनीवञ्चीति । सनीस्रंसीति । दनीध्वस्यन्ते । बनीश्यन्ते । चनीकसति । पानीपतनि । आपनीपदति । चनीस्कन्दति । इत्यत्र " वञ्चस्रंस ० " [५० ] इत्यादिना नीरन्तः ॥
जङ्गमीति । इत्यत्र “मुरत:" [ ५१ ] इत्यादिना मुरन्तः ॥
जअपीति
जञ्जभति । दन्दहति । दन्दशति । परिबम्भञ्जीति । पम्पशति ।
इत्यत्र “जप" [ ५२ ] इत्यादिना मुरन्तः ॥
E
०११
चचुरिता । पम्फुलीति । इत्यत्र “चरफलाम् ” [ ५३ ] इति मुरन्तः ॥ चचुरिता । चूर्त्या । पम्फुलीति । इत्यत्र “ति च ' [ ५४ ] इत्यादिनात उ: । नाधिचेदि च वचांसि नरीनृत्यन्त आशु न च धीर्नरिनर्ति । नर्नृतीति यदसौ भुजदर्पादिनरीनृतदवारितसेनः ॥ ६३ ॥
97
१२
६३. यद्यस्माद्धेतोरसौ चेदिर्भुजदर्पान्नर्नृतीत्यत्यर्थं नृत्यति । कीदृक्सन् । दिक्षु नरीनृतत्यो जैत्रत्वेन दर्पोद्धरत्वादतिशयेन वल्गन्त्योत एवारिताः केनाप्यनिषिद्धाः सेना यस्य सः । तस्मादधिचेदि च चेदिराजविषये च न केवलं सिन्धुपताविति चार्थः । वचांस्येतावन्मात्रदर्पो सावित्यावयोर्वचनान्याशु शीघ्रं स्तोककाले न नरीनृत्यन्वे नात्यर्थं प्रसरन्ति । धीश्चैतद्दर्पमानविषया बुद्धिश्वाशु न नरिनर्ति । एतद्दर्पो बंहीयस्त्वादॆस्मदादिभिर्बहुकालेन ज्ञेयो वाच्यश्चेत्यर्थः ॥
1
o
१ डी ई 'दात्य'. २ डी 'नीध्वंस्यते । चनीक'. ३ सी ई भ्रस्यन्ते. ४ सी डी 'मीत्य. ५ ए बी सी डी 'अपति. ६ ए °ति पुर° ७ सी डी 'यो । पुम्फली. ८ बी 'नृत्यतो जै° ९ ए ई शयव १० ए 'वावारि १३ बी 'त्यादीनि वच
११ सी डी 'रिता के'
बी सी डी में वही'.
१२ सी डी 'षिद्धा से १५ की दस्मादा".
७९
१४