________________
६२४
ब्याश्रयमहाकाव्ये
[ भीमराजः]
च । चो भिन्नक्रमे । तथाहिपतौ शेषराजे जञ्जभति बलभारेणातिखिन्नत्वाद्दर्हितं गात्रं विनमयति सति जीर्णकमठोप्यादिकूर्मोपि पृष्ठं परिबम्भजीति चात्यर्थं मोटयति च ॥ ये हि दन्दहति दन्दशति द्राक्पंपशत्यपि च तान्किल मत्रान् । जञ्जपीत्यनयचचरितासौ पम्फुलीति च समीहितचूर्त्या ॥६२॥
६२. हि स्फुटं ये मत्रा दन्दहत्यग्निरूपविधानेन गर्हितं दहन्ति द्राग्दन्दशति सर्पादिरूपविधानाद्गरं दशन्ति पैम्पशत्यपि च । पशिति सौत्रो धातुः । पेपी बाधनस्पर्शनयोः । पपीस्थाने पशीति केचित् । शिलावृष्टिनागपाशबन्धादिविधानेनात्यर्थं पशन्ति बार्धन्ते च । तान्मत्रान्किलेति सत्ये । अनयचञ्चुरितान्याये गयं चरणशीलोसौ सिन्धुपतिजपीति गर्दा जपति हिंसाभिप्रायेण जापाजापस्य गीता । तथा समीहितचूा वाञ्छितक्रियया पम्फुलीति चात्यन्तं फलयुक्तंश्च स्यान्मबजापोस्य न निष्फल इत्यर्थः । एतेनास्य दैवतोसशक्युक्तिः ॥
कोषूयसे । अत्र "न कवतेयंक" [४७ ] इति पूर्वस्य नैं चः ॥ शनिर्देशः कौतिकुवत्योनिवृत्त्यर्थः । यद्यपि च निषेधो न स्यात् । चोवीषि ॥ अन्ये तु यतप्यपि प्रतिषेधयन्ति कोकवीषि । १ सी ति xxx दाग्दन्दशति. २ ए पंशपत्य.
१ सीति ॥. २ई हि स्फटं. ३ बी म्पश्यत्य'. ४ डी पशति. ५१ पथी वा. ६ ई पथीस्थानीप. ७ ए नाशग° ८ ई पन्ति च. ९सी "नयंच. १० एई युक्तः स्या. ११ बी सीडी स्य देव . १२ सीतास्व.१३ बी सी डीई यते । अ.१४ ए यंत्रः . १५ सीडी न च ॥.१६ बी सी डी शवनि'. १७ए नित्य'. १८ डी वीति ॥ म. १९ सीबीति ॥ वा.