________________
[ है० ४.१.६०. ]
अष्टमः सर्गः ।
क्ष्मां रिरावयिषता कटकेनारीलिलावयिषतीह सहेलम् ।
को विभावपिति स्म न सख्यं कः शुशावयिषति स्म न भक्तिम् ॥ ६६ ॥
६६. कः सख्यं चेदिना सह मैत्रीं न बिभावयिषति स्म भावयितुमिच्छति स्म । सर्वोपि मृत्युभयात्सख्यं चिकीर्षति स्मेत्यर्थः । तथां को भक्तिं न शुशावयिषति स्म नाविवर्धयिषत् । क सति । इह चेदौ । किंभूते । क्ष्मां रिरावयिषता पादाघातैः शब्दायमानां प्रयोक्तुमिच्छता कटकेन कर्त्रा सहलं लीलयैवारील्लिलावयिषति छेदयितुमिच्छति । एतेन यात्रारम्भिण्यप्यस्मिन्सर्वेपि नृपा वशीभूता इत्युक्तम् ॥
अनेनिजुः । अवेविजुः। अवेविपुः । अत्र “निजां शित्येत्” [ ५७ ] इति पूर्वस्यैत् ॥ पिपर्ति । इयर्ति । बिभर्ति । मिमीते । जिहीते । अत्र “पृभृ" [ ५८ ] इत्यादिना पूर्वस्य- इः ॥
मिमासति । इत्यत्र “सैन्यस्य " [ ५९ ] इति - ६ः ॥
०
जिजावयिषुः । संयियविषुः । रिरावयिषता । लिलावयिषति । बिभावयिषति । इत्यत्रै “ओर्जान्तस्था” [to] ganfear-g: || ननु ण्यन्तानां वृद्ध्यावादेशयोः कृतयोर्द्वित्वे सति पूर्वस्योकारान्तता न संभवति । तत्र "सन्यस्य" [ ५९ ] इत्यनेनैव सिद्धे किं गुरुणा सूत्रेण । एतावन्तु विधेयम् । ओः पयेवर्ण इति । पिपविषते । यियविषतीत्यत्र पूर्वस्योकारान्तस्येत्वं यथा स्यात् । सत्यम् । णौ यत्कृतं कार्य तें सर्व स्थानिवदिति न्यायज्ञापनार्थम् । तेन शुशावयिषतीत्यादि सिद्धम् ॥
१ ए शुभाव.
१ सी डी 'था भक्ति को न. ૪ सी पादघा ५ ए हेलील ८ए 'विषुः । अ ९. 'जो सत्ये. ११ बी सनस्य. १२ सी 'विषु । सं.
६२७
२ पशुभावायि
३ ए बी व । . ७ सी डी 'यितु'. १० बी 'स्यैतत्. १३ पत्र ऊर्जा. १४ सी वतत्स
बी 'जां शेत्ये'.
६ ए वारीलि.