________________
[है० ३.१.३८. ]
पश्वमः सर्गः ।
३८५
निलीना इत्यर्थः । किंभूताः सन्तः । अत्यस्त्रं शस्त्राणां ग्रहणे प्रस्तावाभावं ब्रुवन्तः । केषु सत्सु । तेष्वर्बुदात्प्राच्येषु नृपेषु । कीदृक्षु । दुःसुराष्ट्रं सुराष्ट्राणां सुराष्ट्रादेशस्थ भटानां छत्रपातनादिना ऋद्धेर्विगमं निःसुराष्ट्रं सुराष्ट्रा भटानामभावमतिम्लेच्छं म्लेच्छौनां भिल्लादीनामतीतत्वं सतामेवातिक्रमं च विधायिषु ।।
२
नानुज्येष्ठमयुध्यन्तेतिमूलराजमिच्छवः ।
सचक्रं घेहि' सकुलं कुर्वित्यन्योन्यवादिनः ॥ ४१ ॥
४१. अर्बुदात्प्राच्या नृपा अनुज्येष्ठं ज्येष्ठानुक्रमेण नायुध्यन्त क्रमं मुक्त्वाहमहमिकया युयुधिर इत्यर्थः । कीदृशाः सन्तः । इतिमूलराजं मूलराजशब्दस्य लोके जयोत्थां ख्यातिमिच्छवोत एव सचक्रं धेहि सकुलं कुर्वित्यन्योन्यवादिनश्चक्रास्त्रेण सहैककालं खड्गादिकं धारय चक्राणि वा युगपद्धारय । तथोत्कृष्टयुद्धेन कुलस्य सदृशं कुर्विति मिथो भाषिणः ||
सकीर्ति सार्णवं भर्तुर्भूयादित्यर्बुदेश्वरः । सनामारीनहन्प्रत्यर्यनुरूपं कृतायुधः ॥ ४२ ॥
1
४२. भर्तुर्मूलराजस्य सकीर्ति कीर्तेः संपत्सार्णवै मर्णव साकल्येन सकलेष्वर्ण वेष्वित्यर्थः । यद्वार्णवपर्यन्तं यथा स्यादेवं भूयादिति हेतोरर्बुदेश्वरोरीनहन् । कीदृक्सन् । प्रत्यर्यरिमरिं प्रत्यनुरूपं रूपस्य स्वाकृतेयोग्यं यथा स्यादेवं कृतायुधो व्यापारितात्रः । कथमहन् । सनाम
१ सी हिसंकु २ सी 'रूपक'..
१ डी राष्ट्र° २ ए सी निःपुरा° ३ ए सी च्छाभि. ४ सी कीर्तिः सं . ५ बी वसा° ६ सी 'पस्या स्वा.
४९