SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.३८. ] पश्वमः सर्गः । ३८५ निलीना इत्यर्थः । किंभूताः सन्तः । अत्यस्त्रं शस्त्राणां ग्रहणे प्रस्तावाभावं ब्रुवन्तः । केषु सत्सु । तेष्वर्बुदात्प्राच्येषु नृपेषु । कीदृक्षु । दुःसुराष्ट्रं सुराष्ट्राणां सुराष्ट्रादेशस्थ भटानां छत्रपातनादिना ऋद्धेर्विगमं निःसुराष्ट्रं सुराष्ट्रा भटानामभावमतिम्लेच्छं म्लेच्छौनां भिल्लादीनामतीतत्वं सतामेवातिक्रमं च विधायिषु ।। २ नानुज्येष्ठमयुध्यन्तेतिमूलराजमिच्छवः । सचक्रं घेहि' सकुलं कुर्वित्यन्योन्यवादिनः ॥ ४१ ॥ ४१. अर्बुदात्प्राच्या नृपा अनुज्येष्ठं ज्येष्ठानुक्रमेण नायुध्यन्त क्रमं मुक्त्वाहमहमिकया युयुधिर इत्यर्थः । कीदृशाः सन्तः । इतिमूलराजं मूलराजशब्दस्य लोके जयोत्थां ख्यातिमिच्छवोत एव सचक्रं धेहि सकुलं कुर्वित्यन्योन्यवादिनश्चक्रास्त्रेण सहैककालं खड्गादिकं धारय चक्राणि वा युगपद्धारय । तथोत्कृष्टयुद्धेन कुलस्य सदृशं कुर्विति मिथो भाषिणः || सकीर्ति सार्णवं भर्तुर्भूयादित्यर्बुदेश्वरः । सनामारीनहन्प्रत्यर्यनुरूपं कृतायुधः ॥ ४२ ॥ 1 ४२. भर्तुर्मूलराजस्य सकीर्ति कीर्तेः संपत्सार्णवै मर्णव साकल्येन सकलेष्वर्ण वेष्वित्यर्थः । यद्वार्णवपर्यन्तं यथा स्यादेवं भूयादिति हेतोरर्बुदेश्वरोरीनहन् । कीदृक्सन् । प्रत्यर्यरिमरिं प्रत्यनुरूपं रूपस्य स्वाकृतेयोग्यं यथा स्यादेवं कृतायुधो व्यापारितात्रः । कथमहन् । सनाम १ सी हिसंकु २ सी 'रूपक'.. १ डी राष्ट्र° २ ए सी निःपुरा° ३ ए सी च्छाभि. ४ सी कीर्तिः सं . ५ बी वसा° ६ सी 'पस्या स्वा. ४९
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy