________________
३८४ व्याश्रयमहाकाव्ये
[मुराचा "विमतिसमीप" [३९] इत्यादिनैव समासे सिरे विकस्सा पचनम् । तेन वाक्पमपि । अनु नचाः । तिहहु । बहदु । इत्यत्र "ति " [३६] इत्यादिनाव्ययीभावः । भमप्रति । इत्यत्र “नित्यं" [२०] इत्यादिनाम्यवीमावः ।
शलाकापर्यतपरि द्विपरीवाजयैः परैः। तेध्याज्युपनदि क्षुण्णैः मुभिक्षं रक्षसां व्यधुः ॥ ३९ ॥ ३९. परैः शत्रुभिः कृत्वा तेर्बुदात्याच्या नृपा रक्षसां सुमिदं भिक्षाणां समृद्धिं व्यधुरनेके शत्रवो हता इत्यर्थः । किंभूतैः । अजयैनिःप(प)राक्रमित्वाजयरहितैः । शलाकापर्यक्षपरि द्विपरीवेति । एकया शलाकया द्विधाकृतमल्लकवंशादिमय्या तथेकनाक्षेण पाशकेन तथा द्वाभ्यामक्षाभ्यां शलाकाभ्यां वा न तथा वृत्तं यया पूर्वजय इति विग्रहः । सर्वत्र सप्तम्या लुक । इवशब्दः प्रत्येकं संबष्यते । पथिका नाम वं पञ्चभिरक्षैः शलाकाभिर्वा स्यात् । तत्र यदा सर्व उत्ताना अवाको वा पतन्ति तदा पातयितुर्जयोन्ययों पाते पराजयस्ततोयमर्यः । यया प. शिकायत एकया शलाकयैकेनाक्षेण वा द्वाभ्यां शलाकाभ्यामक्षाभ्यां वान्यथापाते घृतकारा अजया जयरहिताः स्युः । अत एवाध्याजि रण उपनदि जम्बुमालीसमीपे क्षुण्णैर्विदारितैः ।।
दुःसुराष्ट्र निःमुराष्ट्रमतिम्लेच्छं विधायिषु ।
तेष्वत्यवं झुबन्तोनुद्विपं जग्मुषिदटाः ॥ ४० ॥ ४०. अनुद्विपं हस्तिनां पश्चाद् द्विषहटा दैत्या जग्मुः । प्राणरक्षा
१वीनचा ॥. २ ए सी डी गु". ३ ए सी क्षिप. ४बी पूर्व ब. ५ सी पाते. ६५ सी ते जप. ७९सी भ्यारिबि.