________________
हि. ३.१.३५.] पथमः सर्गः।
३४३ __ पारेरिचमु गापार । मध्येश्वम् इभमध्ये । अग्रेधिपम् कराग्रे । अन्तर्धनुः भाज्यन्तः । इत्यत्र “पारे" [३०] इत्यादिना वाव्ययीभावः ॥ यावद्रिपु । इत्यत्र “यावदियवे" [३१] इत्यव्ययीभावः ॥
परिलीबम् । मपार्तम् । भाजपम् । बहिर्म्यहम् । प्रागर्बुदम् । इत्यत्र "पैर्य. पाई" [१२] इत्यादिनाम्ययीभावः ।
अभ्यश्वम् । प्रतिद्विपं प्रसृत्य । इत्यत्र "लक्षणेन" [३३] इत्यादिनाव्ययीभावः ॥ अनुजम्बुमालि स्थिता । इत्यत्र "दैर्येनुः" [३४] इत्यव्ययीभावः ॥
अनुस्खाम्यनु नधास्ते तिष्ठद्दपि वहद्विव ।
युध्यमाना अमन्यन्त धारयन्तः श्रमप्रति ॥ ३८॥ ३८. युध्यमानाः शत्रुषु प्रहरन्तस्तेर्बुदात्याच्या नृपास्तिष्ठन्ति गावो यस्मिन्काले दोहाय वत्सेभ्यो निवासाय जलपानार्थ वा तत्तिधद्दपि संध्याकालमप्यमन्यन्ताज्ञासिषुः । कीदृशम् । वहन्ति गावो यत्र चरणाय जलपानाय वा तद्वहेद्विव प्रभातमिव संजातघटिकाद्वयप्रमाणदिनमिव । यतः श्रमप्रति खेदाल्पत्वं धारयन्तः । कुत एतदित्याह । यतोनुस्खामि स्वामिनः समीपे नद्या जम्बूमाल्या अनु समीपे च वर्तमानाः । समीपस्थे स्वामिनि श्लाघादि कुर्वाणे नादेयशीतलजललवोमिश्रवायुसंपर्के च श्रमो छल्पीयान्स्यात् । एतेनैषामत्यन्तं युद्धरसिकत्वमुक्तम् ॥
अनुस्वामि । अत्र "समीपे" [३५] इत्यव्ययीभावः ॥ मनोरव्ययत्वाद
१५ सी न्यन्तं पा. १डीश्वम् अ. २ बी नु मा. ३५ सी “पयुपा. ४ सी दशे । व. ५ ए सी इग्विक. ६ सी मिनः स. ७ सीतेनेपा'.