________________
[है० ४.३.६१.]
नवमः सर्गः।
७३५
किल स्मरमहमुद्यममुत्साहं निनाय कृतास्मरणे परोक्षात्र । तथास्या नोयिकायाः कर्मणो य: संशयो मत्कर्तृकः संदेहस्तस्योपरमाय निवृत्तय उक्तरीत्या संशेग्यमाणा(ना)या अस्याः संदेहनिवृत्तय इत्यर्थः । रौम्यहं वदाम्यसावपि नायिकापि रोरोत्वत्यर्थं वदतु । अथ वास्याः सखी रोगैतु । ततो मम निर्णयं जुहोतु ददात्विति ।।
विश्राम विश्रम । विश्रामकम् विश्रमकम् । व्यश्रामि । व्यश्रमि । इत्यत्र "विश्रमेवा" [५६ ] इति वा न वृद्धिः ॥ उद्यमम् । उपरमार्य । इत्येतो "उद्यमोपरमौ" [ ५७ ] इति निपास्यो । निनय निनाय । इत्यत्र "णिद्वान्त्यो गव्" [५८ ] इति ग्वा णित् ॥
रोमि । इत्यत्र "उत और" [५९ ] इत्यादिना-औः ॥ अद्वेरिति किम् । जुहोतु । रोरोतु ॥ केचिद्यलुबन्तस्यापीच्छन्ति । रोरौतु ॥
उौति ऊर्णोति । इत्यत्र "वोर्णोः" [६० ] इति वा-औः ॥ भवेरित्येव । जोनोति ॥ यलुवन्तस्थापीच्छन्त्यन्ये । जोनौति ।।
सुधं त्वां मा स्म भीः मोर्णोत्खं मोर्णोर्मा स वा मयि । तणेढि संशयं मूर्तिः कुलं चोचैब्रवीति ते ॥ १४१॥
12
१ ए ध्रु मा म भीः प्रोणों न मा स्म वा प्रोणोंस्त्वं म. २ एसी मूर्ति कु.
१सी नायका. २ए काया क. ३ ए संसय्य. ४सी डी शयमा . ५ ए श्राम: विश्रमः । व्यश्रामकं व्य. ६ डी य । एतो. ७डी निना: ८ ए गदाणि'. सी डी णवो णि'. ९ए होतुः । रो'. १. डी ऊोंति ऊौति. ११ एणी . १२ए 'ति । अत्र'