________________
७३४ ब्याश्रयमहाकाव्ये
[कर्णराजः) यया चित्रपटे व्यश्राम्यथ व्यश्रमि मे हृदि । दृक्पथं किल निनंय तां निनायोद्यमं सरम् ।। १३८ ॥ संशयोपरमायास्या रौमि रोरोत्वसावपि । अस्याः सखी वा रोरौतु जुहोतु मम निर्णयम् ॥१३९ ॥ वितक्र्येति यथोणांति ज्योत्स्ना{ोति चन्दनम् । ऊोनोति मधूणोंनौत्यमृतं स तथाब्रवीत् ॥ १४० ।। १३७-१४०. स कर्णस्तथा तेनाहादकत्वसंतापापहारकत्वशैत्यमाधुर्याद्यतिशयरूपेण प्रकारेणाब्रवीद्यथा यः प्रकारो ज्योत्स्ना{ोत्याच्छादयति । अधः करोतीत्यर्थः । तथा चन्दनमूणोंति तथा मधूोनोति । अत्यर्थमधः करोतीत्यर्थः । तथामृतमू!नौति । किं कृत्वा । वितळ । किमित्याह । यस्यामित्यादि । तत्राद्यः श्लोक: स्पष्टः । किं तु विश्रामकं सुखेन स्थास्नु । तथा यया नौयिकया चित्रपटे व्यश्रामि स्थितमथ तथा यया मे हृदि व्यश्रम्युषितम् । किलेति संभावने । संभावयामि तां नायिकामहं दृक्पथं दृग्गोचरं निनय प्रापयं तथा
१५ पदे व्यश्राम्यव्यथश्र. २ ए नयितां. ३ सी ई अस्या स. ४ ई यथौर्णी . ५ डी योणोति. ६ई 'तिज्योत्स्ना'. ७ डी मूोति. ८ सी डी गोनौति. ९ सी डीणोनोत्य.
१५ सी डी ई मूगोत्या. २ सी 'रोति । तथा xxxमृ. ३ ए सी डी ई भूोति. ४ डी धूणोंनौति. ५ ए बी डी 'रोति । त.६ डी गोनोति. ० सी डी नायक. ८ ए कस्या चि.