________________
७३६ याश्रयमहाकाव्ये
[ कर्णराजः] १४१. हे सुध्रु भीरदृष्टपूर्वमंदर्शनोत्था भीति: की त्वां मा स्म प्रोणोंड्यापन् । मा स्म वा । वा समुच्चये । मा स्म च मयि विषये स्वमात्मानं त्वं प्रोणोंराच्छादयेयथावस्थितमात्मानं प्रकटयेरित्यर्थः । यतस्ते मूर्तिराकृतिरेव संशयमद्भुतगुणत्वादिविपयं संदेहं तृणेव्यपनयति तथोचैरुन्नतं कुलं वंशं ब्रवीति च । आकृतिरेव त्वदीयं स्वरूपं वंशं चोन्नतं वक्तीति तवात्मनोपह्नवो निरर्थक एव यत इत्यर्थः ।। माम प्रोर्णोत् । मा म प्रोर्णोः । अत्र "न दिस्योः" [६] इति-और्न ॥ तृणेढि । इत्यत्र "तृहः भादीत् " [ ६२ ] इति-ईत् ॥ ब्रवीति । इत्यत्र "भूतः परादिः" [६३ ] इति-ईत् ॥
बोभवीष्यप्सराः किं किं बोभोप्युद्यानदेवता ।
यत्ते वर्वर्ति लावण्यं दिव्यतां वावदीति तत् ॥ ४२ ॥ १४२. किं त्वमप्सरा देवी बोभवीष्यत्यर्थ भवसि किं वोद्यानदेवता बोभोषि । यस्माद्यत्ते लावण्यं वय॑तिशयेन वर्तते तल्लावण्यं ते दिव्यतां स्वर्गभवत्वं वावदीति ॥
तौषि क वंशे काम्बेति स्तौषि तातेति रौषि च ।
किं तवीष्यत्र के वा संस्तवीषि न रवीषि किम् ॥१४॥ १४३. क वंशे तौषि वर्तसे । क कस्यां खिमिम्बेति मातेति
१५ किं वा सस्त.
१एरष्ट. २ बी "मदर्श. सी मदर्श. ३ ए दयोर्य'. सी डी दवयषा'. ४ए दिश्योः . ५ ए मौनं ॥ तृ. ६ए °यानम्बे'.