________________
[है. ४.४.६९.] दशमः सर्गः ।
७९३ मन्त्रेण संचस्करिथाथ संचम्कयोग्यतः म्व शैकियावः । शशक्य दोमिथ चेत्तनोपि क्षयं ययाथाययियात्र यच्चम् ।। ६३ ।।
६३. 3 हे गजेश्चेद्यद्यपि त्वं मन्त्रेणाङ्गरक्षामन्त्रेण स्वमात्मानं मंचस्करिथ । अथ तथाय्यतन्त्रैः संप्रभोवैरङ्गरक्षाहेतुमुद्रा विशेषादिनत्रैश्च स्वं यद्यपि संचस्कर्थाथ तथा यद्यपि त्वमर्वारुणादिभिः शेकिथ समर्थोभूस्तथा यदापि दोभ्यां शशक्य ततोपि तथापि यत्त्वमत्र श्री. गृह आययिथागास्ततस्तस्मात्मयं ययाथ प्राप्त एव ।।
जहर्थ यच्छिश्रयिथास्थिाथ संस्वर्थ विप्रारम्बग्थिादिथापि । त्वं यच्च संविव्ययिथापसस्वग्थिह तद्गर्हय तेस्मि मृत्युः ॥६४॥
६४. हे गजनिह जन्मनि यदहाय देवव्यादि जहर्थापतवान यंञ्चासेव्यमसत्सङ्गादि शिधयिथार्थ तथा यदगम्यं परमयाद्याग्थि गतो यचाबाच्यं सस्वर्थोक्तवान्यदपीड्यं मायादि पीडितवान्वा यचायाच्यमधिककरादि विप्राग्वरिय विवरिथ याचिनवान्यचाभक्ष्यमादिथापि भक्षितवांश्च यच्चानाच्छाद्यं प्रच्छन्नपीपं संवित्र्ययिथाच्छादितवान्यच्चापसस्वरिथ विरुद्धमवोचस्तत्त्वं गर्हय निन्दयं यतम्नेहं मृत्युर्मरणहेतु.
---
-
-
१ ए याम्यत . २ ई 'नु शोकि. ३ ए शकथा . ४ ई मिश्रिय'. ५ ए सत्वर्थ. ६ डी रितह.
१ वी सभा. २ ई भावनर'. ३ डी वांगा. ४ ए ई ‘भिः शोकि. ५एशनुत.६ ई तवापि. ७ ए "यिप्रामास्त. ८ ए हाय द. ९ ए यथाम. १० पधसत्वाथ त. ११ ई तोथावा. १२ एन्यपी'. १३ ए वायदपी. १४ ए तन्वा. १५ ई वान् य. १६ ए सी डीथ या. १७ ए तथाच्ययाम. १८ ए यच्च ना. १९ ए पापसं. २० ए ई संव्य. २१ ए दिया. २२ एई य त'. २३ वी त्युमर'.