________________
[है० २.२.३०.] द्वितीयः सर्गः। प्रमाण । यानान्मा जुगुप्सस्त्र । इत्यत्र दुःखहेतुं यानं बुधा प्राप्य नानेन कृत्यमस्तीति यानानिवर्तमानो राजा जम्बकेन निषिध्यत इति निवृत्तरङ्गेषु विरामप्रमादजुगुप्सास्वेते धातवो वर्तन्त इति बुद्धिसंसर्गपूर्वकोपायः ॥ तथा जगत्ततोवन् । इत्यत्र राजा यदीदं जगद्वाहारिः पश्येनूनमस्य सर्वस्वमपहरेदिति बुद्ध्या प्राहारिणा संयोज्य तस्माभिवर्तयतीत्यपाय एवं ॥ तथा युधोपराजिष्णुः इत्यत्रापि युधमसहमानस्ततो न निवर्तत इत्यपाय एव ॥ अरेरभीरुः । इत्यत्रापि वधवन्धक्लेशकारिणमेरि बुचा प्राप्य ततो न निवर्तत इत्यपाय एव । यद्यपि निवृत्तेरपेक्षयापादानं स्यात्सा चात्र नगा निषिध्यत इत्यपादानं न प्रामोति तथापि निवृत्ते. रपेक्षयात्र प्रथममपादानं ततः सा नगा निषिध्यत इति सर्वमुपपन्नम् । एवम. न्यत्रापि ॥ त्राता तुरुप्कान् कच्छदेशात् । इत्यत्र तुरुप्कैर्देशसंपर्क बुद्धा समीक्ष्य देशस्य विनाशं पश्यंस्तुरुष्कान् देशानिवर्तयतीत्यपाय एव । कुतोप्यनन्तर्दधत् । इत्यत्र भयेन मा मां कोपि द्राक्षीदिति न तिरो भवतीत्यत्राप्यपायः॥ एकमातुर्जात इयंत्राप्येकमातुः पुत्रो निष्कामतीति स्फुट एवापायः ॥ फुल्लारप्रभूतः । इत्यत्रापि फुल्लालक्षः संक्रामतीत्यपायोस्ति ॥ कच्छात्सुराष्ट्राष्टसु योजनेषु । इत्यत्र कच्छाधिःसृत्य गतेषु योजनेषु भवतीत्यर्थः ॥ आश्वयुज्या दीपोत्सवः पक्षे । ततः प्रभृति पक्षे गते भवतीत्यर्थः । उभयत्रापायः प्रतीयते ॥ भूमिपतिभ्योधिक इत्यत्र लक्षः पुंस्त्वादिना भूपैः सह संसृष्ट आधिक्येन धर्मेण ततो विभक्तः प्रतीयत इति सर्वत्राप्यपायविवक्षा ।
वैषयिक । उा भूमिपतिभ्यः । औपक्षेषिक । अद्रौ ये। अभिव्यापैक। आत्मनि क्षत्रत्वम् । सामीप्यक । समुद्रे ये । नैमित्तिक । आजौ संवर्मयितारः। औपचारिक । हगन उषिताः । इत्यत्र "क्रियाश्रयस्य" [३०] इत्यादिनाधि. करणम् ॥
१ एफ जम्बुके . २ एफ व । यच. ३ डी मरिखु. ४ ए वहिनित्य. ५ एफ ये मा. ६ डी त्यत्र कच्छादित्यत्राः. ७ डी तीति । उ. ८ डी "यिकम् । उ. ९ डी °तिभ्योप्यधिकः । औ. १० एफ भिब्यक. ११ एपकः । आ. १२ डी रिकः । दृ. १३ ए बी याश्रिय'.