________________
२०४ व्याश्रयमहाकाव्ये
[मूलराजः] त्सवो दीपालिका स्यात्तथा कच्छात्कच्छदेशाद्गतेष्वष्टसु योजनेषु सुराष्ट्री सुराष्ट्रादेशो भवति तत्तस्माद्धेतोः फुल्लात्फुल्लाख्यान्महाराजात्प्रभूतो जातो लक्षाख्यः सखास्य प्राहारेन दूरे । कीदृक् । उा पृथ्वीविषये ये भूमिपतयस्तेभ्यः सकाशात्स्थाना बलेनाधिकः ।। ___ तथापि द्वावेव शत्रू कृतौ । तौ चानेकमहाराजान्वित: सैन्यपतिरेव निग्रहीष्यति तत्किं स्वयमास्कन्दनेनेति न वाच्यमित्यनेकान द्विष आह ।। येद्रौ समुद्रे च नृपा दधानाः क्षत्रत्वमात्मन्युषिता दृगये । तेप्यस्य संवर्मयितार आजौ नैको न च द्वौ बहवो द्विषस्तत् ॥१०७।। .. १०७. आत्मनि स्वे क्षत्रत्वं क्षात्रधर्म दधानाः । शौर्यादिक्षत्रियगुणान्विता इत्यर्थः । ये नृपा अद्रौ ये समुद्रे चाब्धिसमीपे चोषिताः स्थिताः सन्ति । ये चास्य प्राहारेगने दृष्टिपुर उषिताः सन्ति । सदा समीपस्था येमुं सेवन्त इत्यर्थः । तेपि । न केवलं स्वयं लक्षश्चेत्यप्यर्थः । अस्य प्राहारेराजौ रणनिमित्तं संवर्मयितारः संनक्ष्यन्ते । तत्पक्षत्वात्तेपि त्वया सह योत्स्यन्त इत्यर्थः । तत्तस्मान्नैको प्राहारिट् िन च द्वौ पाहारिलक्षौ द्विषो किं तु बहवोनेके द्विषः ॥
“अपायेवधिरपादानम्" [२९] तधिविधम् । निर्दिष्टविषयम् । उपात्तविषयम् । अपेक्षितक्रियं च । निर्दिष्टविषयं यथा । निकुादभिसृत्य ॥ यत्रं धातुधांत्वन्तराज स्वार्थमाह तदुपात्तविषयम् । यथा यूयाद्धन्ति । अत्र साकर्षणाङ्गे हनने हन्तितते ॥ अपेक्षितक्रियं यथा । मृगेभ्य उद्दामतमम् । अपाय कायसंसर्ग: पूर्वको बुद्धिसंसर्गपूर्वको वो विभाग उच्यते । तेन यानान्मा विरम । यानान्मा
१ एफटयो'. २ डी एफष्टादे'. ३ बी व । तौ. ४ एफ ताः स. ५ एफ म् । उपे'. ६ बीत्र तु धात्व. ७ एन्ति वर्त'. ८ एफ ते । उपे. ९ ए वा वा वि.