SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २०६ व्याश्रयमहाकाव्ये [ मूलराज: ] कः । द्वौ । बहवः । इत्यत्र "नाम्नः ' [३१] इत्यादिना प्रथमा विभक्तिः ॥ अथैवमुक्तदुर्गमित्रंसहायसंपद्बलेन ग्राहांरेरतिबलिष्ठतां वदन्महाराजस्यैवायं साध्यो नान्यस्येति निर्धारयति । मित्रं नृपेन्द्र समया निकषाथ दुर्ग यः सोप्यलं भवति किं पुनरन्तरा ते । 1 तत्तं निहन्तुमवनीं दिवमन्तरेण त्वामन्तरेण न हि संप्रति कश्चिदीशः ॥ १०८ ॥ १०८. हे नृपेन्द्र यः शत्रुर्मित्रं समया मित्रसमीपे स्यादेथाथ वा दुर्ग निकषा पर्वतान्ध्यादिदुर्गमस्थानसमीपे स्यात्सोप्यास्तां तावदेतद्वयसमीपस्थ एकतरसमीपस्थाप्यलं समर्थो भवति किं पुनस्ते मित्रदुर्गे अन्तरा । मित्रदुर्गयाय मध्यवर्ती स नितरां बलिष्ठ इत्यर्थः । तत्तस्माद्धेतोस्तं प्राहारि निहन्तुमवनीं दिवमन्तरेण यावापृथिव्योर्मध्ये त्वामन्तरेण विना संप्रत्यस्मिन्काले न कश्चित्कोपि सैन्यपत्यादिक ईशः समर्थः । वसन्ततिलका छन्दः ॥ योयं मित्रदुर्गसंपद्भ्यामतिबलिष्ठतया कस्याप्यन्यस्यासाध्यः स कदा चिन्ममाप्यसाध्यः स्यादिति राजा मा शङ्किष्ठेत्याह । तेनाभीरान्येन सुराष्ट्रामतिवृद्धः पार्थ स्थानात्वं चलितश्चेत्समराय । हा प्राणेशान्धिविधिमेवं प्रलपेयु र्वैरिणानीति विभो मां प्रतिभाति ।। १०९ ॥ १०९. हे विभो स्वामिन्सुराष्ट्रां सुराष्ट्रादेशं येन लक्ष्यीकृत्य य १ वी महामं २ एफ हारिर. ३ एफू 'दथवा. ४ एफ ईदृश:. ५ एफू राष्ट्रदे° ६ एफू लक्षीकृ..
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy