________________
व्याश्रयमहाकाव्ये
[मूलराजः]
विश्वप्रिय प्रियमृषावादस्य त्वनिरासतः ।
स्थाजैमिनिकडारस्य तुल्यः कडारजैमिनिः ॥ १३५ ॥ १३५. हे विश्वप्रिय प्रिया विष्णुमूर्त्या पालनीयत्वाद्भवकष्टाब्धेनिस्तार्यत्वाचाभीष्टा विश्वे समस्तजना यस्य । अनेन शंभोः सर्वमान्यतोता। त्वनिगसतो नास्ति सर्वज्ञः प्रमाणपञ्चकातीतत्वात्खरविषाणवदित्यादिकुादैस्त्वदभावमननाप्रियमृपावादस्य जैमिनिकडीरस्य कडारः पि. गलो दासो वा सर्वज्ञाभावमननेन सर्वजनानां क्षेप्यत्वात्कडार इव कडारो यो जैमिनिर्मीमांसकस्तस्य तुल्यः कडारजैमिनि: कारमी. मांसक एव स्यान्नान्यः । त्वनिरासं दुरात्मा मीमांसक एवाह नान्य इत्यर्थः । तथा च मीमांसकमताभिप्रायेणोक्तम् ।।
अपौरुषेयो वेदश्च प्रामाण्यं षटुमाणतः । सर्वज्ञाभाव इत्येव मीमांसकमतं मतम् ॥ १ ॥ वृद्धमन्वादिभिस्तुत्यं त्वां स्तुयान्मनुवृद्धगीः ।
योर्यधर्मप्रियः स स्याद्धर्मार्थाभ्यां न वञ्चितः ॥ १३६ ॥ १३६. वृद्धश्चिरन्तनो यो मनुरापिस्तद्वद्भक्तिसारतार्थसारतादि. गुणोपेता गीर्वाणी यस्य स तथा सन्यः पुमांस्त्वां स्तुयात् । यतोर्थधौं । प्रियावभिलपणीयौ यस्य सः । अर्थधर्माभिलाषेणेत्यर्थः । किंभूतं त्वाम् । वृद्धमन्वादिभिश्चिरन्तनमर्नुध्यायैगदिपदाव्यासाद्यैस्तुत्यम् । स धर्मार्थाभ्यां वञ्चितो वियुक्त इत्यर्थः । न स्यात्तस्य धर्मार्थों भवत एवेत्यर्थः ॥ १५ सी डी तुत्य क. २ ए सी डी स्तुल्यं वां.
१सी स्वामी . २बी मस्ता ब°. ३ ए सी डी डारः. ४ सी दास्यो वा. ५५त्वाकडा . सी डी वाकमार. ६ ए सी 'टारः मी'. ७ सी गोकान् । ८ ए सी नुरुध्या . ९९ सी डी °स्तुल्यम् ।.