________________
है.४.२.१२१.] नवमः सर्गः। भुजौ पुरा यद्धनुर्युवां भजेथे स्म रणायाश्रयेथे स्म तद्धनुरधुना कर्ण उदिते मा भजेथां किं त्वधुना कर्णपादौ युवां भजेतमिति ।।
जयतात् । इत्यत्र "आशिपि" [११९] इत्यादिना तुयोर्वा तातङ् ॥ पक्षे । जयतु । जय ॥
जगी । अत्र "आतो गव औ" [ १२०] इति णव औः ।। विजयेताम् । राजेते । भजेथाम् । भजेथे । अत्र "आतामाते" [१२१] इत्यादिनातै ः॥
मजेतम् । अत्र "यः सप्तम्या:" [१२२] इति-इः ॥
यदि श्रियः श्रयेयुस्त्वां श्रयेयं माश्रितं कथम् । इति कुधेव यत्कीर्तिर्दिशो दिशमशिश्रियत् ॥ ८७ ॥ ८७. यत्कीर्तिर्यस्य कर्णस्य यशो दिश: सकाशादिशमशिश्रियत् । एकस्या दिशोपरदिशं ययावित्यर्थः । उत्प्रेक्षते । क्रुधेव । कथं क्रुदि. त्याह । यदि त्वां क्षमाश्रितं श्रियः श्रयेयुस्तत्कथं किमहं त्वां श्रयेयं नैवेत्यर्थ इति । अन्यापि मानिनी सपत्न्याश्रितं पतिम् । यद्येता निर. भिमानत्वात्त्वां सपंन्याश्रितमपि श्रयन्ते तत्किमहमपि त्वां श्रयेयमिति कोपेनोक्त्वा दिशो दिशं श्रयति तामनुनेतुं यस्यां दिशि पतिरभिमुखो भवति कोपात्तस्या दिशो विमुखीभवन्त्यन्यां दिशं श्रयति ।।
१ ए क्रुदेव. २५ शिश्रय'.
१एसी नौ ।।. २५ ता । रा'. ३ ए त ॥ म.सीत इति । भ. ४ ए शाश. ५ बी प्रेक्ष्यते. ६ सी डीपि कामिनी. ७९°मानित्वा. पसी पन्यः अ. ९सी ल्याप्रयते त'.१०ए 'नोका दि. ११ सी दि......शो.