________________
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
श्रयेयम् । श्रयेयुः । अत्र " याम्युसोर" [ १२३ ] इत्यादिनेयमियुतौ ॥ चतुर्दशः पादः समर्थितः ॥
भ्रयेयम् । भ्रयेयुः । भग्न “नामिनो गुणोकिति” [ १ ] इति गुणः ॥ अक्तितीति किम् । श्रितम् । अशिश्रियत् ॥
नांधूनोन्नतनोत्खङ्गं तेषु येर्बभयुर्युधि ।
हेपयन्मयो नामे द्यजागरितः श्रमे ॥ ८८ ॥
८८. युधि विभयुर्भीतास्तेषु भीरुपु विषये कर्णः खङ्गं नातनोद्वाताय न व्यापारयत्कि बैहुना नाधूनोन्नाकम्पयदपि । एतेन क्षत्रियोत्तमत्वोक्तिः । नन्वसौ कदापि शस्त्रश्रमाकरणेन यथाकामीनभोजनेन च सर्वाङ्गीणमतिमेदुरत्वादस्त्रं व्यापारयितुमेव न शक्ष्यतीत्याशङ्कयाह । नामेद्यन्नोपचितमेदोधातुरभूत् । कीदृक्सन् । श्रमे खड्गाद्यभ्यासे जागरितः सदोद्यतोव एव महयोद्धृन्मलर्भटान्पयन्पराजयेन लज्जयन् । श्रमे ह्यकिंचित्करत्व हेतु में दोधातूपचयो न स्यात् ॥
17
धर्मे जजागृवानर्थे जजागर्वान्स वेत्रिणा ।
७०८
3
·
इदं व्यज्ञपि यद्वारि चित्रकृत्कश्चिदासरत् ।। ८९ ॥
1
८९. स कर्णो वेत्रिणेदं व्यज्ञपि । कीदृक्सन् । धर्मे जजागृवान्सोद्यमस्तथार्थे द्रव्ये जजागर्वान्विस्ववेलायां धर्मार्थो साधयन्नित्यर्थः । किं
१ डी नाधुनो. २ सी डी 'बिभियु.ए श्रमो ॥.
४ थान .
१ डी 'बेयुः २ ए सी पाद स° ३ सी डी 'बिभियु. ४ डी 'षु विषयेषु 5o. ५ वी बहूना. ६ सी डी नत्वसौ. ७ईनस. डी मेदा". ९ भयं पयत्परा. १० ई तुमेदो. "मैदषा'. १२ ए 'वश्वस्व. १३ सी डी 'स्ववे. सी' र्माषों सा.
८ ए बी सी ११ ए बी सी डी
१४ एर्मार्थोससा.