________________
७०६
घ्याश्रयमहाकाव्ये [कर्णराजः] याहथुः शिवाविन्द्रौ ब्रेथः कृष्ण ब्रवीषि च ।
ब्रह्मनात्थ तथासावित्याख्यत्तं दिवि नारदः ॥ ८४ ।। ८४. तं कर्ण दिवि शिवादीनां पुरो नारद आख्यत् । कथमित्याह । शिवश्व शिवा च हे शिवौ यथा यादृशममुं कर्ण युवामाथुवर्णयथ इत्यर्थः । तथा हे इन्द्रौ शचीन्द्रौ यथामुं युवां ब्रूथो हे कृष्ण यामुं त्वं ब्रवीषि च हे ब्रह्मन् यथामुं त्वमात्थ तथा तादृशोसौ कर्ण इति ॥
माह । आहतुः । माहुः । आत्थ । आहथुः । प्रवीति । बूतः । भुषन्ति । प्रवीषि । बूथः । अत्र "ग" [११] इत्यादिना पंञ्चानी तिवादीनां पञ्च गवायो वा तत्संनियोगे बूग आहश्च ॥
जयताजय जयतु विजयेतां भुजौ च ते ।
राजेते यावदकॅन्दू जगौ तत्रेत्यृषिव्रजः ॥ ८५ ॥ ८५. ऋषिव्रजस्तत्र कर्णविषये जगावाशिषो ददौ । कथमित्याह । यावदन्दू राजेते तावद्भवांस्त्वं वा जयतात्त्वं जय भवाञ्जयतु ते तव भुजौ च विजयेतामिति ॥
भजेथे स पुरा यत्तद्भजेथा माधुना धनुः ।
भजेतं कर्णपादावित्यूचुस्तदरयो भुजौ ॥ ८६ ॥ ८६. तदरयः कर्णारयो भुजौ खबाहू ऊचुः । कथमित्याह । हे
१डी पारेड:. २ ए 'विद्रो पू. ३ सी डी ब्रूथ कृ. ४ डी च तौ । रा'. ५ एडी बेथा माधुमा ध'.
१ सीटी'तुर्वर्णयथा . २ बीन्द्रौ अमुं. ३ ए सी थामु त्वं. ४ सी 'न्ति । बेबी. ५ सी पञ्च ग. ६ एना वेति . . बी सी डी दयस्तत्सं'. ८५ वां वा.