________________
७०५
[है० ४.२.११७.] नवमः सर्गः ।
इन्दुस्रो हुताशाः स्म वेत्ति वित्तो विदन्त्यमुम् ।
वेत्सि वित्यो विन्ध वेद्मि विद्वो विद्म इतीरिणः ॥ ८२ ॥ ८२. अमुं कर्णमिन्दुर्वेत्ति स्म । दम्रौ नासत्यौ वित्तः स्म । हुताशा दक्षिणाहवनीयगाई पत्याख्यास्तिम्रोग्निदेवता विदन्ति स्म । किंभूताः सन्तः । वेत्सि वित्थो वित्थ वेद्मि विद्वो विद्म इतीरिणः । इन्दो त्वममुं वेत्सि स आह वेद्मि दम्रौ युवां वित्थावाहतुर्विद्वो हुताशा यूयं वित्थ तेप्याहुर्विद्म इत्येवं मिथोवादिनः । एतेनायं स्वर्गेपि प्रसिद्ध इत्युक्तम् ॥
वेद । विदतुः । विदुः । वेस्थ । विदधुः । विद । वेद । विद्व । विन । वेत्ति । वित्तः । विदन्ति । वैरिस । वित्थः । वित्थ । वेभि । विद्वः । विभः । अत्र "तिवाम्" [ ११७ ] इत्यादिना तिवादीनां गवादय आदेशा वा ॥
न तथाग्रे ब्रुवन्ति स्म बृतः स्मै मै ब्रवीति वा ।
नाहुराहतुराहापि यथासौ सत्यमुक्तवान् ॥ ८३ ॥ ८३. यथासौ कर्णः सत्यमुक्तवांस्तथाग्रे पूर्व न कोपि ब्रवीति स्म कावपि न ब्रूतः स्म केपि न त्रुवन्ति स्म । तथा वर्तमानकालेपि न कोयाह न कावप्याहतुर्न केप्याहुः ।
१४
१ए ताशा म. २ सी डी म . ३ ई म ब्रुवी.
१ सी डी दक्षगा'. २ ए नीर्यगा'. ३ ए सी भूता स. ४ ए विद्रो वि. ५ ए युर्वा वित्थ: वि. ६ ए °स्तादाह'. ७ ए दिना । ए'. ८ ए 'त्ति । वेत्तः. ९ ए वित्थ । वित्थः । वे. सी वित्था । वे. १० बी वामेत्या .. ११ई पि वी. १२ ए न ध्रुवान्ते स्म. १३ सी डी ले न. १४ ए कोप्योह. १५ ए केणाहुः.
८९