________________
[है• २.३.३०.] तृतीयः सर्गः।
२७५ मत एव स्थपुटेष्वपि विषमप्रदेशेष्वप्यनि:षेधैरसंवलितगतिभिः । सुषंधित्वेनास्खलितगतित्वेन चालक्ष्यसंधित्वादेककाष्ठमया इव रथा ज्ञाता इत्यर्थः ॥
निःषामाणो महामात्रैःषामाणः मुषामभिः ।
अभीरुष्ठानसैन्यस्य प्रष्ठतां निन्यिरे गजाः ॥ ११५ ॥ ११५. सानः सामवेदानिष्क्रान्ता निःषामाणः । गजा हि सामवेदात्प्रसूता इति गजलक्ष्मशास्त्रम् । गजा: सुषामभिः शोभनैः सामवाक्यैः कृत्वा शोभनसामोपायान्वितैर्वा महामात्रैर्हस्तिपकैः कर्तृभिनिन्थिरे नीताः । काम् । अभीरूणां निर्भीकाणां स्थानं निवासो यसैन्यं तस्य प्रष्ठतामप्रेसरत्वम् । यतो दुष्टमरुचितं साम सांत्वनमीप येषां तेतिमदोत्कटत्वेनात्यसहना इत्यर्थः । येपि गजा इव गजा बलिष्ठा दर्पिष्ठाश्च महायोधा युद्धप्रियत्वेन दुःषामाणो रुचितसामोपायो अत एव निःषामाणो मुक्तसामोपायाः स्युस्ते सुषामभिर्महामात्रैः प्रधानयुद्धार्थमभीरुष्ठानसैन्यस्य प्रष्ठता स्वर्णपट्टअन्धेन मुख्यता नीयन्त इत्युक्तिः॥
गोष्टेषु । भनम्बाहाः । "ज्यापो बहुळं नानि" [२. ४. ९९] इति हस्दस्वेन आम्बाश्च । भिष्टनिर्देशादुभाभ्यामपि स्यात् । माम्बष्ठता । सव्यष्ठ । अपष्ठ । द्विष्ट । त्रिष्टेषु । भूमिह । अनिष्ठ । शेकुष्ठ । शकुष्ठ । कुष्ठ । अङ्गुष्टम् । माशिष्ठ । पुजिष्ठाः । बर्दिया परमेह । निविष्ठ । इत्यत्र “गोवाम्ब" [३०] इत्या. दिना ॥
१ सी गसु. १बी रस्खलि'. २ वी स्य पृष्टता'. ३ बी याsत. ४ थी वे आ. ५ वी । मा. ६ वी हिं . ७बी गोम्नेला.