________________
२७६
ब्याश्रयमहाकाव्ये
[ मूलराजः]
अनिःषेधः । दुःषेध । सुषेधताम् । निषधयः । दुःषषि । सुपंधयः । निःपामाणः । दुःषामाणः। सुपामभिः । इत्यत्र "निर्दुःसोः "[३१] इत्यादिना पः।
प्रष्टताम् । इत्यत्र "प्रष्टोग्रगे" [३२] इति पो निपात्यः ॥ भीष्टान । इत्यत्र “भीरुष्टानादयः” [३३] इति पो निपात्यः ॥
रूढारुष्टोद्वपुष्वं सुतेजस्ता बहिष्टराम् ।
सुदोस्त्वं चेति निष्टयानामर्घति स्म चतुष्टयम् ॥ ११६ ॥ ११६. बहिष्टरामतिशयेन बाह्यदेशे वर्तमानानां निर्गता वर्णाश्रमेभ्यो "निसो गते" [६. ३. १८] इति त्यचि निष्ट्यास्तेषां निष्टयानां दण्डालानां चतुष्टयं महाभटत्वसूचकत्वादर्घति स्म बहुधनादिना मान्यमभूत् । अर्पधातुरगणपठितः । किं तदित्याह । रूढारुष्टा रूढास्रवणतोद्वपुष्ट बलिष्ठशरीरता सुतेजस्ता शोभनप्रतापता शोभनकान्विता वा सुदोस्त्वं च प्रौढ जपराक्रमता चेति ॥
खाम्याज्ञयाथ मूर्याष्टिो निष्टप्लवपुष्टमाः।
जम्बूमाल्यां सरित्यू द्विषनिस्तापिनो नृपाः ॥ ११७॥ ११७. अथ द्विषन्निापिनः शत्रूनभीक्ष्णं सन्तापयन्तो नृपाः स्वाम्याज्ञया मूलराजादेशेन जम्बूमाल्यामेवंनाम्यां सरिति नद्यामूपुर्वसन्ति स्म । यत: सूर्याष्टिः । अत्राचादित्वात्तस् [.. २. ८४]। रविकिरणैनिष्टतं संतप्तं वपुष्टममतिप्रशस्यं वपुर्येषां ते ॥
१. बी पुद्विष.
१ए सी डी 'धः । सु।. २ बी निषं. ३ बी ढास्त्र. ४ बी टुं च. ५बी मुजं ५. ६ सीस्तान. .सी तप्तब.