SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २७६ ब्याश्रयमहाकाव्ये [ मूलराजः] अनिःषेधः । दुःषेध । सुषेधताम् । निषधयः । दुःषषि । सुपंधयः । निःपामाणः । दुःषामाणः। सुपामभिः । इत्यत्र "निर्दुःसोः "[३१] इत्यादिना पः। प्रष्टताम् । इत्यत्र "प्रष्टोग्रगे" [३२] इति पो निपात्यः ॥ भीष्टान । इत्यत्र “भीरुष्टानादयः” [३३] इति पो निपात्यः ॥ रूढारुष्टोद्वपुष्वं सुतेजस्ता बहिष्टराम् । सुदोस्त्वं चेति निष्टयानामर्घति स्म चतुष्टयम् ॥ ११६ ॥ ११६. बहिष्टरामतिशयेन बाह्यदेशे वर्तमानानां निर्गता वर्णाश्रमेभ्यो "निसो गते" [६. ३. १८] इति त्यचि निष्ट्यास्तेषां निष्टयानां दण्डालानां चतुष्टयं महाभटत्वसूचकत्वादर्घति स्म बहुधनादिना मान्यमभूत् । अर्पधातुरगणपठितः । किं तदित्याह । रूढारुष्टा रूढास्रवणतोद्वपुष्ट बलिष्ठशरीरता सुतेजस्ता शोभनप्रतापता शोभनकान्विता वा सुदोस्त्वं च प्रौढ जपराक्रमता चेति ॥ खाम्याज्ञयाथ मूर्याष्टिो निष्टप्लवपुष्टमाः। जम्बूमाल्यां सरित्यू द्विषनिस्तापिनो नृपाः ॥ ११७॥ ११७. अथ द्विषन्निापिनः शत्रूनभीक्ष्णं सन्तापयन्तो नृपाः स्वाम्याज्ञया मूलराजादेशेन जम्बूमाल्यामेवंनाम्यां सरिति नद्यामूपुर्वसन्ति स्म । यत: सूर्याष्टिः । अत्राचादित्वात्तस् [.. २. ८४]। रविकिरणैनिष्टतं संतप्तं वपुष्टममतिप्रशस्यं वपुर्येषां ते ॥ १. बी पुद्विष. १ए सी डी 'धः । सु।. २ बी निषं. ३ बी ढास्त्र. ४ बी टुं च. ५बी मुजं ५. ६ सीस्तान. .सी तप्तब.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy